Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 145. Pavāraṇāsaṅgaho
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 145. Pavāraṇāsaṅgaho Далее >>
Закладка

"Suṇātu me, bhante, saṅgho. Amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Yadi saṅghassa pattakallaṃ, saṅgho pavāraṇāsaṅgahaṃ kareyya, idāni uposathaṃ kareyya, pātimokkhaṃ uddiseyya, āgame juṇhe komudiyā cātumāsiniyā pavāreyya. Esā ñatti.

пали english - Khematto Bhikkhu Комментарии
"Suṇātu me, bhante, saṅgho. “‘Venerable sirs, may the Saṅgha listen to me.
Amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. While we have been living together in unity, courteously, without dispute, a certain level of comfort has been achieved.
Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. “‘If we were to invite now, and if there are monks who, having invited, would leave to go wandering,
Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. we would be deprived of our level of comfort.
Yadi saṅghassa pattakallaṃ, saṅgho pavāraṇāsaṅgahaṃ kareyya, idāni uposathaṃ kareyya, pātimokkhaṃ uddiseyya, āgame juṇhe komudiyā cātumāsiniyā pavāreyya. “‘If the Saṅgha is ready, it should make an Invitation-delay so that it might now perform the Uposatha and recite the Pāṭimokkha, and then invite (on the full moon) of the coming “water-lily” fourth month.
Esā ñatti. “‘This is the motion.