Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 145. Pavāraṇāsaṅgaho
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 145. Pavāraṇāsaṅgaho Далее >>
Закладка

"Suṇātu me, bhante, saṅgho. Amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Saṅgho pavāraṇāsaṅgahaṃ karoti, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati. Yassāyasmato khamati pavāraṇāsaṅgahassa karaṇaṃ, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati, so tuṇhassa; yassa nakkhamati, so bhāseyya.

пали english - Khematto Bhikkhu Комментарии
"Suṇātu me, bhante, saṅgho. “‘Venerable sirs, may the Saṅgha listen to me.
Amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. While we have been living together in unity, courteously, without dispute, a certain level of comfort has been achieved.
Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. “‘If we were to invite now, and if there are monks who, having invited, would leave to go wandering,
Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. we would be deprived of our level of comfort.
Saṅgho pavāraṇāsaṅgahaṃ karoti, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati. “‘The Saṅgha is making an Invitation-delay so that it will now perform the Uposatha and recite the Pāṭimokkha, and then invite (on the full moon) of the coming “water-lily” fourth month.
Yassāyasmato khamati pavāraṇāsaṅgahassa karaṇaṃ, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati, so tuṇhassa; yassa nakkhamati, so bhāseyya. “‘He to whom the making of an Invitation-delay—so that (the Saṅgha) will now perform the Uposatha and recite the Pāṭimokkha, and then invite when the “water-lily” fourth month arrives—is agreeable should remain silent. He to whom it is not agreeable should speak.