| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Kato saṅghena pavāraṇāsaṅgaho, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti. |
| пали | english - Khematto Bhikkhu | Комментарии |
| "Kato saṅghena pavāraṇāsaṅgaho, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati. | “‘An Invitation-delay has been made by the Saṅgha so that it will now perform the Uposatha and recite the Pāṭimokkha, and then invite (on the full moon) of the coming “water-lily” fourth month. | |
| Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti. | “‘This is agreeable to the Saṅgha, therefore it is silent. “‘Thus do I hold it.’ |