| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Evaṃ vuttāhaṃ, mahārāja, ānandaṃ bhikkhuṃ etadavocaṃ – 'mā hevaṃ, ānanda, mā hevaṃ, ānanda! Sakalameva hidaṃ, ānanda, brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati"'. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Evaṃ vuttāhaṃ, mahārāja, ānandaṃ bhikkhuṃ etadavocaṃ – 'mā hevaṃ, ānanda, mā hevaṃ, ānanda! | "When this was said, great king, I told the bhikkhu ananda: 'Not so, Ananda! Not so, ananda! | |
| Sakalameva hidaṃ, ānanda, brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. | This is the entire holy life, ananda, that is, good friendship, good companionship, good comradeship. | |
| Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati"'. | When a bhikkhu has a good friend, a good companion, a good comrade, it is to be expected that he will develop and cultivate the Noble Eightfold Path. |