| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 3.18 Палийский оригинал
| пали | Комментарии |
| 129.Sāvatthinidānaṃ. | |
| Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'svākkhāto bhagavatā dhammo, so ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa, no pāpamittassa no pāpasahāyassa no pāpasampavaṅkassā"'ti. | |
| "Evametaṃ, mahārāja, evametaṃ, mahārāja! | |
| Svākkhāto, mahārāja, mayā dhammo. | |
| So ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa, no pāpamittassa no pāpasahāyassa no pāpasampavaṅkassāti. | |
| "Ekamidāhaṃ, mahārāja, samayaṃ sakkesu viharāmi nagarakaṃ nāma sakyānaṃ nigamo. | |
| Atha kho, mahārāja, ānando bhikkhu yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. | |
| Ekamantaṃ nisinno kho, mahārāja, ānando bhikkhu maṃ etadavoca – 'upaḍḍhamidaṃ, bhante, brahmacariyassa – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"'ti. | |
| "Evaṃ vuttāhaṃ, mahārāja, ānandaṃ bhikkhuṃ etadavocaṃ – 'mā hevaṃ, ānanda, mā hevaṃ, ānanda! | |
| Sakalameva hidaṃ, ānanda, brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. | |
| Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati"'. | |
| "Kathañca, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? | |
| Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti - pe - sammāvācaṃ bhāveti - pe - sammākammantaṃ bhāveti - pe - sammāājīvaṃ bhāveti - pe - sammāvāyāmaṃ bhāveti - pe - sammāsatiṃ bhāveti - pe - sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. | |
| Evaṃ kho, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. | |
| Tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. | |
| "Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, byādhidhammā sattā byādhito parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. | |
| Iminā kho etaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. | |
| "Tasmātiha te, mahārāja, evaṃ sikkhitabbaṃ – 'kalyāṇamitto bhavissāmi kalyāṇasahāyo kalyāṇasampavaṅko'ti. | |
| Evañhi te, mahārāja, sikkhitabbaṃ. | |
| "Kalyāṇamittassa te, mahārāja, kalyāṇasahāyassa kalyāṇasampavaṅkassa ayaṃ eko dhammo upanissāya vihātabbo – appamādo kusalesu dhammesu. | |
| "Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, itthāgārassa anuyantassa evaṃ bhavissati – 'rājā kho appamatto viharati, appamādaṃ upanissāya. | |
| Handa, mayampi appamattā viharāma, appamādaṃ upanissāyā"'ti. | |
| "Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, khattiyānampi anuyantānaṃ evaṃ bhavissati – 'rājā kho appamatto viharati appamādaṃ upanissāya. | |
| Handa, mayampi appamattā viharāma, appamādaṃ upanissāyā"'ti. | |
| "Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, balakāyassapi evaṃ bhavissati – 'rājā kho appamatto viharati appamādaṃ upanissāya. | |
| Handa, mayampi appamattā viharāma, appamādaṃ upanissāyā"'ti. | |
| "Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, negamajānapadassapi evaṃ bhavissati – 'rājā kho appamatto viharati, appamādaṃ upanissāya. | |
| Handa, mayampi appamattā viharāma, appamādaṃ upanissāyā"'ti? | |
| "Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, attāpi gutto rakkhito bhavissati – itthāgārampi guttaṃ rakkhitaṃ bhavissati, kosakoṭṭhāgārampi guttaṃ rakkhitaṃ bhavissatī"ti. | |
| Idamavoca - pe - | |
| "Bhoge patthayamānena, uḷāre aparāpare; | |
| Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā. |
из puññakiriyāsu следует, что kusalesu dhammesu - благотворное поведение, а не states Все комментарии (1) |
| "Appamatto ubho atthe, adhiggaṇhāti paṇḍito; | |
| Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko; | |
| Atthābhisamayā dhīro, paṇḍitoti pavuccatī"ti. |