Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> СН 3.18
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 3.18 Далее >>
Закладка

"Kathañca, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti - pe - sammāvācaṃ bhāveti - pe - sammākammantaṃ bhāveti - pe - sammāājīvaṃ bhāveti - pe - sammāvāyāmaṃ bhāveti - pe - sammāsatiṃ bhāveti - pe - sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti.

пали english - Бхиккху Бодхи Комментарии
"Kathañca, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? And how, ananda, does a bhikkhu who has a good friend, a good companion, a good comrade, develop and cultivate the Noble Eightfold Path?
Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti - pe - sammāvācaṃ bhāveti - pe - sammākammantaṃ bhāveti - pe - sammāājīvaṃ bhāveti - pe - sammāvāyāmaṃ bhāveti - pe - sammāsatiṃ bhāveti - pe - sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Here, ananda, a bhikkhu develops right view, which is based upon seclusion, dispassion, and cessation, maturing in release. He develops right intention ... right speech ... right action ... right livelihood ... right effort ... right mindfulness... right concentration, which is based upon seclusion, dispassion, and cessation, maturing in release.
Evaṃ kho, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. It is in this way, ananda, that a bhikkhu who has a good friend, a good companion, a good comrade, develops and cultivates the Noble Eightfold Path.
Tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. "'By the following method too, ananda , it may be understood how the entire holy life is good friendship, good companionship, good comradeship: