| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Ekamidāhaṃ, mahārāja, samayaṃ sakkesu viharāmi nagarakaṃ nāma sakyānaṃ nigamo. Atha kho, mahārāja, ānando bhikkhu yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, mahārāja, ānando bhikkhu maṃ etadavoca – 'upaḍḍhamidaṃ, bhante, brahmacariyassa – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"'ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Ekamidāhaṃ, mahārāja, samayaṃ sakkesu viharāmi nagarakaṃ nāma sakyānaṃ nigamo. | "On one occasion, great king, I was living among the Sakyans, where there is a town of the Sakyans named Nagaraka.244 | |
| Atha kho, mahārāja, ānando bhikkhu yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. | Then the bhikkhu Ananda approached me, paid homage to me, sat down to one side, and said: | |
| Ekamantaṃ nisinno kho, mahārāja, ānando bhikkhu maṃ etadavoca – 'upaḍḍhamidaṃ, bhante, brahmacariyassa – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"'ti. | 'Venerable sir, this is half of the holy life, that is, good friendship, good companionship, good comradeship.' |