Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 146 Наставление Нандаки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 146 Наставление Нандаки Далее >>
Закладка

403. "Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, chāyāpi aniccā vipariṇāmadhammā. Yo nu kho, bhaginiyo, evaṃ vadeyya – 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā'ti; sammā nu kho so, bhaginiyo, vadamāno vadeyyā"ti? "No hetaṃ, bhante". "Taṃ kissa hetu"? "Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ; pagevassa chāyā aniccā vipariṇāmadhammā"ti. "Evameva kho, bhaginiyo, yo nu kho evaṃ vadeyya – 'cha khome bāhirā āyatanā aniccā [aniccā vipariṇāmadhammā (sī. pī.)]. Yañca kho cha bāhire āyatane paṭicca paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamma'nti; sammā nu kho so, bhaginiyo, vadamāno vadeyyā"ti? "No hetaṃ, bhante". "Taṃ kissa hetu"? "Tajjaṃ tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī"ti. "Sādhu, sādhu, bhaginiyo! Evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato".

пали english - Бхиккху Бодхи Комментарии
403."Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, chāyāpi aniccā vipariṇāmadhammā. 10. "Sisters, suppose a great tree is standing possessed of heartwood: its root is impermanent and subject to change, its trunk is impermanent and subject to change, its branches and foliage are impermanent and subject to change, and its shadow is impermanent and subject to change.
Yo nu kho, bhaginiyo, evaṃ vadeyya – 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā'ti; sammā nu kho so, bhaginiyo, vadamāno vadeyyā"ti? Now would anyone be speaking rightly who spoke thus: 'The root, trunk, branches, and foliage of this great tree standing possessed of heartwood are impermanent and subject to change, but its shadow is permanent, everlasting, eternal, not subject to change'?"
"No hetaṃ, bhante". "No, venerable sir.
"Taṃ kissa hetu"? Why is that?
"Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ; pagevassa chāyā aniccā vipariṇāmadhammā"ti. Because, venerable sir, the root, trunk, branches, and foliage of this great tree standing possessed of heartwood are impermanent and subject to change, so its shadow must be impermanent and subject to change."
"Evameva kho, bhaginiyo, yo nu kho evaṃ vadeyya – 'cha khome bāhirā āyatanā aniccā [aniccā vipariṇāmadhammā (sī. pī.)]. "So too, sisters, would anyone be speaking rightly who spoke thus: 'These six external bases are impermanent and subject to change,
Yañca kho cha bāhire āyatane paṭicca paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamma'nti; sammā nu kho so, bhaginiyo, vadamāno vadeyyā"ti? but the pleasant, painful, or neither-painful-nor-pleasant feeling that one experiences in dependence upon the six external bases is permanent, everlasting, eternal, not subject to change'?"
"No hetaṃ, bhante". "No, venerable sir.
"Taṃ kissa hetu"? Why is that?
"Tajjaṃ tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti. Because each feeling arises in dependence upon its corresponding condition,
Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī"ti. and with the cessation of its corresponding condition, the feeling ceases."
"Sādhu, sādhu, bhaginiyo! "Good, good, sisters!
Evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato". So it is with a noble disciple who sees this as it actually is with proper wisdom.