Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
404. "Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ saṅkanteyya anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ. Yaṃ yadeva tattha antarā vilimaṃsaṃ [vilimaṃ (sī. pī. ka.)] antarā nhāru antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya. Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya – 'tathevāyaṃ gāvī saṃyuttā imināva cammenā'ti; sammā nu kho so, bhaginiyo, vadamāno vadeyyā"ti? "No hetaṃ, bhante". "Taṃ kissa hetu"? "Amu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ saṅkanteyya anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ. Yaṃ yadeva tattha antarā vilimaṃsaṃ antarā nhāru antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya. Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya – 'tathevāyaṃ gāvī saṃyuttā imināva cammenā'ti; atha kho sā gāvī visaṃyuttā teneva cammenā"ti. |
пали | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
404."Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ saṅkanteyya anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ. | 11. "Sisters, suppose a skilled butcher or his apprentice were to kill a cow and carve it up with a sharp butcher's knife. Without damaging the inner mass of flesh and without damaging the outer hide, | "О сёстры, подобно тому как искусный мясник или его подмастерье, забив корову разделает её острым ножом мясника. Не повредив мясо внутри и шкуру снаружи |
Словами Будды - начало Все комментарии (1) |
Yaṃ yadeva tattha antarā vilimaṃsaṃ [vilimaṃ (sī. pī. ka.)] antarā nhāru antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya. | he would cut, sever, and carve away the inner tendons, sinews, and ligaments with the sharp butcher's knife. | он острым ножом мясника разрежет, рассечёт и удалит внутренние связки, сухожилия и перепонки. |
В комментарии к МН 146 это место не объясняется. Все комментарии (1) |
Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya – 'tathevāyaṃ gāvī saṃyuttā imināva cammenā'ti; sammā nu kho so, bhaginiyo, vadamāno vadeyyā"ti? | Then having cut, severed, and carved all this away, he would remove the outer hide and cover the cow again with that same hide. Would he be speaking rightly if he were to say: 'This cow is joined to this hide just as it was before'?" | Разрезав, завершив рассечение и удалив всё это, он снимет шкуру и затем снова покроет корову той же шкурой. Будет ли он говорить истинно если скажет: "Эта корова соединена со шкурой точно так же, [как это было раньше]"? | |
"No hetaṃ, bhante". | "No, venerable sir. | "Конечно нет, о досточтимый." | |
"Taṃ kissa hetu"? | Why is that? | "А по какой причине?" | |
"Amu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ saṅkanteyya anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ. | Because if that skilled butcher or his apprentice were to kill a cow... | "Потому что, о досточтимый, если искусный мясник или его подмастерье, забив корову разделает её острым ножом мясника и, не повредив мясо внутри и шкуру снаружи, | |
Yaṃ yadeva tattha antarā vilimaṃsaṃ antarā nhāru antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya. | острым ножом мясника разрежет, рассечёт и удалит внутренние связки, сухожилия и перепонки, | ||
Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya – 'tathevāyaṃ gāvī saṃyuttā imināva cammenā'ti; atha kho sā gāvī visaṃyuttā teneva cammenā"ti. | and cut, sever, and carve all that away, even though he covers the cow again with that same hide and says: 'This cow is joined to this hide just as it was before,' that cow would still be disjoined from that hide." | разрезав, завершив рассечение и удалив всё это, он снимет шкуру и затем снова покроет корову той же шкурой и скажет "Эта корова соединена со шкурой точно так же, [как это было раньше]", корова всё равно будет разъединена с той шкурой." |