Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 146 Наставление Нандаки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 146 Наставление Нандаки Далее >>
Закладка

Atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi – "ovada, nandaka, bhikkhuniyo; anusāsa, nandaka, bhikkhuniyo; karohi tvaṃ, brāhmaṇa, bhikkhunīnaṃ dhammiṃ katha"nti. "Evaṃ, bhante"ti kho āyasmā nandako bhagavato paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Addasaṃsu kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesuṃ, udakañca pādānaṃ upaṭṭhapesuṃ. Nisīdi kho āyasmā nandako paññatte āsane. Nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca – "paṭipucchakathā kho, bhaginiyo, bhavissati. Tattha ājānantīhi – 'ājānāmā' tissa vacanīyaṃ, na ājānantīhi – 'na ājānāmā' tissa vacanīyaṃ. Yassā vā panassa kaṅkhā vā vimati vā ahameva tattha paṭipucchitabbo – 'idaṃ, bhante, kathaṃ; imassa kvattho"'ti? "Ettakenapi mayaṃ, bhante, ayyassa nandakassa attamanā abhiraddhā [abhinandāma (syā. kaṃ.)] yaṃ no ayyo nandako pavāretī"ti.

пали english - Бхиккху Бодхи Комментарии
Atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi – "ovada, nandaka, bhikkhuniyo; anusāsa, nandaka, bhikkhuniyo; karohi tvaṃ, brāhmaṇa, bhikkhunīnaṃ dhammiṃ katha"nti. 4. Then the Blessed One addressed the venerable Nandaka: "Advise the bhikkhunis, Nandaka. Instruct the bhikkhunis, Nandaka. Give the bhikkhunis a talk on the Dhamma, brahmin."
"Evaṃ, bhante"ti kho āyasmā nandako bhagavato paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. "Yes, venerable sir," the venerable Nandaka replied. Then, in the morning, the venerable Nandaka dressed, and taking his bowl and outer robe, went into Savatthi for alms.
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. When he had wandered for alms in Savatthi and had returned from his almsround, after his meal he went with a companion to the Rajaka Park.
Addasaṃsu kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ. The bhikkhunis saw the venerable Nandaka coming in the distance
Disvāna āsanaṃ paññāpesuṃ, udakañca pādānaṃ upaṭṭhapesuṃ. and prepared a seat and set out water for the feet.
Nisīdi kho āyasmā nandako paññatte āsane. The venerable Nandaka sat down on the seat made ready
Nisajja pāde pakkhālesi. and washed his feet.
Tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. The bhikkhunis paid homage to him and sat down at one side.
Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca – "paṭipucchakathā kho, bhaginiyo, bhavissati. When they were seated, the venerable Nandaka told the bhikkhunis: 5. "Sisters, this talk will be in the form of questions.
Tattha ājānantīhi – 'ājānāmā' tissa vacanīyaṃ, na ājānantīhi – 'na ājānāmā' tissa vacanīyaṃ. When you understand you should say: 'We understand'; when you do not understand you should say: 'We do not understand';
Yassā vā panassa kaṅkhā vā vimati vā ahameva tattha paṭipucchitabbo – 'idaṃ, bhante, kathaṃ; imassa kvattho"'ti? when you are doubtful or perplexed you should ask me: 'How is this, venerable sir? What is the meaning of this?"
"Ettakenapi mayaṃ, bhante, ayyassa nandakassa attamanā abhiraddhā [abhinandāma (syā. kaṃ.)] yaṃ no ayyo nandako pavāretī"ti. "Venerable sir, we are satisfied and pleased with the master Nandaka for inviting us in this way."