Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 6. Книга шестёрок >> АН 6.25 Темы для памятования
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 6.25 Темы для памятования Далее >>
Закладка

"Puna caparaṃ, bhikkhave, ariyasāvako devatā anussarati – 'santi devā cātumahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena… sutena… cāgena… paññāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā paññā saṃvijjatī"' ti.

пали english - Бхиккху Бодхи Комментарии
"Puna caparaṃ, bhikkhave, ariyasāvako devatā anussarati – 'santi devā cātumahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari. (6) "Again, a noble disciple recollects the deities thus: 'There are devas [ruled by] the four great kings, Tavatimsa devas, Yama devas, Tusita devas, devas who delight in creation, devas who control what is created by others, devas [314] of Brahma's company, and devas still higher than these.
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṃvijjati. I too have such faith as those deities possessed, because of which, when they passed away here, they were reborn there;
Yathārūpena sīlena… sutena… cāgena… paññāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā paññā saṃvijjatī"' ti. I too have such virtuous behavior...such learning... such generosity...such wisdom as those deities possessed, because of which, when they passed away here, they were reborn there'.