| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 6.25 Темы для памятования Палийский оригинал
| пали | Комментарии |
| 25."Chayimāni, bhikkhave, anussatiṭṭhānāni. | |
| Katamāni cha? | |
| Idha, bhikkhave, ariyasāvako tathāgataṃ anussarati – 'itipi so bhagavā - pe - satthā devamanussānaṃ buddho bhagavā'ti. | |
| Yasmiṃ, bhikkhave, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. | |
| 'Gedho'ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. |
Интересное слово Gedho, схожее с tanhā по значению. Но здесь ясно указано, что оно подразумевает 5 нитей чувственных удовольствий. Все комментарии (1) |
| Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. | |
| "Puna caparaṃ, bhikkhave, ariyasāvako dhammaṃ anussarati – 'svākkhāto bhagavatā dhammo - pe - paccattaṃ veditabbo viññūhī'ti. | |
| Yasmiṃ, bhikkhave, samaye ariyasāvako dhammaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti ; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. | |
| 'Gedho'ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. | |
| Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. | |
| "Puna caparaṃ, bhikkhave, ariyasāvako saṅghaṃ anussarati – 'suppaṭipanno bhagavato sāvakasaṅgho - pe - anuttaraṃ puññakkhettaṃ lokassā'ti. | |
| Yasmiṃ, bhikkhave, samaye ariyasāvako saṅghaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. | |
| 'Gedho'ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. | |
| Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. | |
| "Puna caparaṃ, bhikkhave, ariyasāvako attano sīlāni anussarati akhaṇḍāni - pe - samādhisaṃvattanikāni. | |
| Yasmiṃ, bhikkhave, samaye ariyasāvako sīlaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. | |
| 'Gedho'ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. | |
| Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. | |
| "Puna caparaṃ, bhikkhave, ariyasāvako attano cāgaṃ anussarati – 'lābhā vata me! | |
| Suladdhaṃ vata me - pe - yācayogo dānasaṃvibhāgarato'ti. | |
| Yasmiṃ - pe - evamidhekacce sattā visujjhanti. | |
| "Puna caparaṃ, bhikkhave, ariyasāvako devatā anussarati – 'santi devā cātumahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari. | |
| Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṃvijjati. | |
| Yathārūpena sīlena… sutena… cāgena… paññāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā paññā saṃvijjatī"' ti. | |
| "Yasmiṃ, bhikkhave, samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. | |
| 'Gedho'ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. | |
| Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. | |
| Imāni kho, bhikkhave, cha anussatiṭṭhānānī"ti. | |
| Pañcamaṃ. |