Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Yā ca, rāhula, ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, pathavīdhāturevesā. 'Taṃ netaṃ mama, nesohamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti. |
пали | Пали - CST formatted | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
"Yā ca, rāhula, ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, pathavīdhāturevesā. | "Yā ca, rāhula, ajjhattikā pathavī'dhātu yā ca bāhirā pathavī'dhātu, pathavī'dhāturevesā. | (1) “Rāhula, the internal earth element and the external earth element are just the earth element. | "Рахула, что внутренний элемент твёрдости (земля), что внешний элемент твёрдости - это лишь элемент твёрдости. |
в pathavīdhāturevesā r по всей видимости вставная Все комментарии (1) |
'Taṃ netaṃ mama, nesohamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. | Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti, evam'etaṃ yathā'bhūtaṃ samma'ppaññāya daṭṭhabbaṃ. | This should be seen as it really is with correct wisdom thus: ‘This is not mine, this I am not, this is not my self.’ | Его следует с помощью истинной мудрости рассматривать в соответствии с действительностью так: "Это не моё, я не являюсь этим, это не является мной". | |
Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti. | Evam'etaṃ yathā'bhūtaṃ samma'ppaññāya disvā pathavī'dhātuyā nibbindati, pathavī'dhātuyā cittaṃ virājeti. | Having seen this thus as it really is with correct wisdom, one becomes disenchanted with the earth element; one detaches the mind from the earth element.888 | Рассмотрев его таким образом с помощью истинной мудрости в соответствии с действительностью, некто пресыщается элементом твёрдости, отвязывает ум от элемента твёрдости. |
Может быть ещё "делает ум бесстрастным по отношению к элементу твёрдости." Все комментарии (1) |