177.Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ nisīdi.
|
Then the Venerable Rāhula approached the Blessed One, paid homage to him, and sat down to one side.
|
Тогда почтенный Рахула пришёл туда, где находился Благословенный. Придя и выразив почтение Благословенному он сел в стороне.
|
|
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca –
|
Ekam'antaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca –
|
The Blessed One then said to him:887
|
К сидящему в стороне почтенному Рахуле Благословенный обратился такими словами:
|
|