| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Yadapi, bhikkhave, adoso tadapi kusalamūlaṃ; yadapi aduṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Yadapi, bhikkhave, adoso tadapi kusalamūlaṃ; yadapi aduṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. | "Whatever non-hatred occurs is wholesome. Whatever [deed] one without hate performs by body, speech, and mind is also wholesome. When one without hate, not overcome by hatred, with mind not obsessed by it, does not inflict suffering upon another under a false pretext...that too is wholesome. | |
| Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti. | Thus numerous wholesome qualities originate in him born of non-hatred, caused by non-hatred, arisen from non-hatred, conditioned by non-hatred. |