Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Yadapi, bhikkhave, alobho tadapi kusalamūlaṃ [kusalaṃ (sī. syā. kaṃ. pī.)] ; yadapi aluddho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ [kusalamūlaṃ (ka.)] ; yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti. |
пали | english - Бхиккху Бодхи | Комментарии |
"Yadapi , bhikkhave, alobho tadapi kusalamūlaṃ ; yadapi aluddho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ ; yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. | "Whatever non-greed occurs, bhikkhus, is wholesome. Whatever [deed] one without greed performs by body, speech, and mind is also wholesome. When one without greed, not overcome by greed, with mind not obsessed by it, does not inflict suffering upon another urider a false pretext—by killing, im prisonment, confiscation, censure, or banishment— thinking:'I am powerful, I want power,' that too is wholesome. | |
Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti. | Thus numerous wholesome qualities originate in him born of nongreed, caused by non-greed, arisen from non-greed, conditioned by non-greed. |