Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Vinayapiṭaka >> Mahāvaggapāḷi >> 6. Bhesajjakkhandhako >> 185. Catumahāpadesakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Bhesajjakkhandhako Далее >>
Смотреть Закладка

185. Catumahāpadesakathā Таблица

Смотреть T Закладка

305. Tena kho pana samayena bhikkhūnaṃ kismiñci kismiñci ṭhāne kukkuccaṃ uppajjati – "kiṃ nu kho bhagavatā anuññātaṃ, kiṃ ananuññāta"nti? Bhagavato etamatthaṃ ārocesuṃ. "Yaṃ, bhikkhave, mayā 'idaṃ na kappatī'ti appaṭikkhittaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā 'idaṃ na kappatī'ti appaṭikkhittaṃ tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā 'idaṃ kappatī'ti ananuññātaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā 'idaṃ kappatī'ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī"ti.

Смотреть T Закладка

Atha kho bhikkhūnaṃ etadahosi – "kappati nu kho yāvakālikena yāmakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaṃ, na nu kho kappatī"ti? Bhagavato etamatthaṃ ārocesuṃ. "Yāvakālikena, bhikkhave, yāmakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāmakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Yāmakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ, sattāhaṃ kappati, sattāhātikkante na kappatī"ti.

Смотреть T Закладка

Catumahāpadesakathā niṭṭhitā.

Смотреть T Закладка

Bhesajjakkhandhako chaṭṭho.

<< Назад 6. Bhesajjakkhandhako Далее >>