Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Vinayapiṭaka >> Mahāvaggapāḷi >> 2. Uposathakkhandhako >> 68. Sannipātānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
2. Uposathakkhandhako Далее >>
Смотреть Закладка

68. Sannipātānujānanā Таблица

Смотреть T Закладка

132. Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammassavanāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. Atha kho rañño māgadhassa seniyassa bimbisārassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "etarahi kho aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammassavanāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. Yaṃnūna ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca – "idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 'etarahi kho aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammassavanāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. Yaṃnūna ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu'nti. Sādhu, bhante, ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitu"nti.

Смотреть T Закладка

Tena kho pana samayena bhikkhū – bhagavatā anuññātā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitunti – cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdanti. Te manussā upasaṅkamanti dhammassavanāya. Te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdissanti, seyyathāpi mūgasūkarā. Nanu nāma sannipatitehi dhammo bhāsitabbo"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ - pe - atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitu"nti.

2. Uposathakkhandhako Далее >>