Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 2. Uposathakkhandhako >> 68. Sannipātānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 68. Sannipātānujānanā
Закладка

Tena kho pana samayena bhikkhū – bhagavatā anuññātā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitunti – cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdanti. Te manussā upasaṅkamanti dhammassavanāya. Te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdissanti, seyyathāpi mūgasūkarā. Nanu nāma sannipatitehi dhammo bhāsitabbo"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ - pe - atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitu"nti.

пали english - Khematto Bhikkhu Комментарии
Tena kho pana samayena bhikkhū – bhagavatā anuññātā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitunti – cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdanti. Now at that time the monks (thought,) “It has been allowed by the Blessed One to gather on the fourteenth, fifteenth, and eighth (day) of the fortnight.” Gathering on the fourteenth, fifteenth, and eighth (day) of the fortnight, they sat in silence.
Te manussā upasaṅkamanti dhammassavanāya. The people went to them to hear the Dhamma.
Te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdissanti, seyyathāpi mūgasūkarā. They criticized and complained and spread it about: “How can these Sakyan-son monks, gathering on the fourteenth, fifteenth, and eighth (day) of the fortnight, sit in silence like dumb pigs?
Nanu nāma sannipatitehi dhammo bhāsitabbo"ti. Shouldn’t Dhamma be spoken by those who gather?”
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. The monks heard the people criticizing and complaining and spreading it about.
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ - pe - atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitu"nti. Then the monks reported the matter to the Blessed One. Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, I allow you, having gathered on the fourteenth, fifteenth, and eighth (day) of the fortnight, to speak Dhamma.”