Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 2. Uposathakkhandhako >> 68. Sannipātānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
68. Sannipātānujānanā Далее >>
Закладка

132. Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammassavanāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. Atha kho rañño māgadhassa seniyassa bimbisārassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "etarahi kho aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammassavanāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. Yaṃnūna ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca – "idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 'etarahi kho aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammassavanāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. Yaṃnūna ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu'nti. Sādhu, bhante, ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitu"nti.

пали english - Khematto Bhikkhu Комментарии
132.Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Now at that time the Buddha, the Blessed One, was staying near Rājagaha on Vulture Peak Mountain.
Tena kho pana samayena aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. And at that time the wanderers of other sects, gathering on the fourteenth, fifteenth, and eighth (day) of the fortnight, spoke (their) Dhamma.
Te manussā upasaṅkamanti dhammassavanāya. The people went to them to hear the Dhamma.
Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. They developed affection for the wanderers of other sects, developed confidence in them, and the wanderers of other sects gained a following.
Atha kho rañño māgadhassa seniyassa bimbisārassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "etarahi kho aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Then, as King Seniya Bimbisāra of Magadha was alone in seclusion, this train of thought arose in his awareness: “At this time the wanderers of other sects, gathering on the fourteenth, fifteenth, and eighth (day) of the fortnight, speak Dhamma.
Te manussā upasaṅkamanti dhammassavanāya. The people go to them to hear the Dhamma,
Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. and they gain affection for the wanderers of other sects, gain confidence in them, and the wanderers of other sects gain a following.
Yaṃnūna ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti. “What if the masters were to also to gather on the fourteenth, fifteenth, and eighth (day) of the fortnight?”
Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. So he went to the Blessed One and, on arrival, having bowed down to him, sat to one side.
Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca – "idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 'etarahi kho aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. As he was sitting there, he said to the Blessed One, “Just now, lord, as I was alone in seclusion, this train of thought arose in my awareness: “‘At this time the wanderers of other sects, gathering on the fourteenth, fifteenth, and eighth (day) of the fortnight, speak Dhamma.
Te manussā upasaṅkamanti dhammassavanāya. The people go to them to hear the Dhamma,
Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. and they gain affection for the wanderers of other sects, gain confidence in them, and the wanderers of other sects gain a following.
Yaṃnūna ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu'nti. What if the masters were to also to gather on the fourteenth, fifteenth, and eighth (day) of the fortnight?’”
Sādhu, bhante, ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti. [blank]
Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Then the Blessed One instructed, urged, roused, & encouraged King Seniya Bimbisāra of Magadha with a Dhamma talk.
Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Having been instructed, urged, roused, & encouraged by the Blessed One with a Dhamma talk, he got up from his seat, bowed down to him, circumambulated him, keeping him to his right, and left.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitu"nti. Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, I allow you to gather on the fourteenth, fifteenth, and eighth (day) of the fortnight.”