Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Sagāthāvaggapāḷi (1-11) >> 3. Kosalasaṃyuttaṃ >> 3. Tatiyavaggo (21-25) >> 5. Pabbatūpamasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 3. Tatiyavaggo (21-25)

Связанные тексты
Смотреть Закладка

5. Pabbatūpamasuttaṃ Перевод Таблица

Смотреть T Закладка

136. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca – "handa, kuto nu tvaṃ, mahārāja, āgacchasi divā divassā"ti? "Yāni tāni, bhante, raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthāvariyappattānaṃ mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ rājakaraṇīyāni bhavanti, tesu khvāhaṃ, etarahi ussukkamāpanno"ti.

Смотреть T Закладка

"Taṃ kiṃ maññasi, mahārāja, idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – 'yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi puratthimāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ sabbe pāṇe nippothento āgacchati. Yaṃ te, mahārāja, karaṇīyaṃ, taṃ karohī'ti. Atha dutiyo puriso āgaccheyya pacchimāya disāya - pe - atha tatiyo puriso āgaccheyya uttarāya disāya - pe - atha catuttho puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – 'yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi dakkhiṇāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ sabbe pāṇe nippothento āgacchati. Yaṃ te, mahārāja, karaṇīyaṃ taṃ karohī'ti. Evarūpe te, mahārāja, mahati mahabbhaye samuppanne dāruṇe manussakkhaye [manussakāye (ka.)] dullabhe manussatte kimassa karaṇīya"nti?

Смотреть T Закладка

"Evarūpe me, bhante, mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyā"ti?

Смотреть T Закладка

"Ārocemi kho te, mahārāja, paṭivedemi kho te, mahārāja, adhivattati kho taṃ, mahārāja, jarāmaraṇaṃ. Adhivattamāne ce te, mahārāja, jarāmaraṇe kimassa karaṇīya"nti? "Adhivattamāne ca me, bhante, jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāya? Yāni tāni, bhante, raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthāvariyappattānaṃ mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ hatthiyuddhāni bhavanti; tesampi, bhante, hatthiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe. Yānipi tāni, bhante, raññaṃ khattiyānaṃ muddhāvasittānaṃ - pe - ajjhāvasantānaṃ assayuddhāni bhavanti - pe - rathayuddhāni bhavanti - pe - pattiyuddhāni bhavanti; tesampi, bhante, pattiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe. Santi kho pana, bhante, imasmiṃ rājakule mantino mahāmattā, ye pahonti [yesaṃ honti (ka.)] āgate paccatthike mantehi bhedayituṃ. Tesampi, bhante, mantayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe. Saṃvijjati kho pana, bhante, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañceva vehāsaṭṭhañca, yena mayaṃ pahoma āgate paccatthike dhanena upalāpetuṃ. Tesampi, bhante, dhanayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe. Adhivattamāne ca me, bhante, jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyā"ti?

Смотреть T Закладка

"Evametaṃ, mahārāja, evametaṃ, mahārāja! Adhivattamāne jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyā"ti? Idamavoca bhagavā - pe - satthā –

Смотреть T Закладка

"Yathāpi selā vipulā, nabhaṃ āhacca pabbatā;

Смотреть T Закладка

Samantānupariyāyeyyuṃ, nippothento catuddisā.

Смотреть T Закладка

"Evaṃ jarā ca maccu ca, adhivattanti pāṇine [pāṇino (sī. syā. kaṃ. pī.)] ;

Смотреть T Закладка

Khattiye brāhmaṇe vesse, sudde caṇḍālapukkuse;

Смотреть T Закладка

Na kiñci [na kañci (?)] parivajjeti, sabbamevābhimaddati.

Смотреть T Закладка

"Na tattha hatthīnaṃ bhūmi, na rathānaṃ na pattiyā;

Смотреть T Закладка

Na cāpi mantayuddhena, sakkā jetuṃ dhanena vā.

Смотреть T Закладка

"Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Смотреть T Закладка

Buddhe dhamme ca saṅghe ca, dhīro saddhaṃ nivesaye.

Смотреть T Закладка

"Yo dhammaṃ cari [dhammacārī (sī. syā. kaṃ. pī.)] kāyena, vācāya uda cetasā;

Смотреть T Закладка

Idheva naṃ pasaṃsanti, pecca sagge pamodatī"ti.

Смотреть Закладка

Tatiyo vaggo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Puggalo ayyikā loko, issattaṃ [issatthaṃ (sī. syā. kaṃ.)] pabbatūpamā;

Смотреть Закладка

Desitaṃ buddhaseṭṭhena, imaṃ kosalapañcakanti.

Смотреть Закладка

Kosalasaṃyuttaṃ samattaṃ.

<< Назад 3. Tatiyavaggo (21-25)