Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 26 Комментарий к наставлению о благородном поиске (о ловушках) >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 26 Комментарий к наставлению о благородном поиске (о ловушках) Далее >>
Закладка

277. Tattha daharova samānoti taruṇova samāno. Susukāḷakesoti suṭṭhu kāḷakeso, añjanavaṇṇakesova hutvāti attho. Bhadrenāti bhaddakena. Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena. Akāmakānanti anicchamānānaṃ, anādaratthe sāmivacanaṃ. Assūni mukhe etesanti assumukhā; tesaṃ assumukhānaṃ, assukilinnamukhānanti attho. Rudantānanti kanditvā rodamānānaṃ. Kiṃkusalagavesīti kiṃ kusalanti gavesamāno. Anuttaraṃ santivarapadanti uttamaṃ santisaṅkhātaṃ varapadaṃ, nibbānaṃ pariyesamānoti attho. Yena āḷāro kālāmoti ettha āḷāroti tassa nāmaṃ, dīghapiṅgalo kireso. Tenassa āḷāroti nāmaṃ ahosi. Kālāmoti gottaṃ. Viharatāyasmāti viharatu āyasmā. Yattha viññū purisoti yasmiṃ dhamme paṇḍito puriso. Sakaṃ ācariyakanti attano ācariyasamayaṃ. Upasampajja vihareyyāti paṭilabhitvā vihareyya. Ettāvatā tena okāso kato hoti. Taṃ dhammanti taṃ tesaṃ samayaṃ tantiṃ. Pariyāpuṇinti sutvāva uggaṇhiṃ.

пали русский - khantibalo Комментарии
277.Tattha daharova samānoti taruṇova samāno.
Susukāḷakesoti suṭṭhu kāḷakeso, añjanavaṇṇakesova hutvāti attho.
Bhadrenāti bhaddakena.
Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena.
Akāmakānanti anicchamānānaṃ, anādaratthe sāmivacanaṃ.
Assūni mukhe etesanti assumukhā; tesaṃ assumukhānaṃ, assukilinnamukhānanti attho.
Rudantānanti kanditvā rodamānānaṃ.
Kiṃkusalagavesīti kiṃ kusalanti gavesamāno.
Anuttaraṃ santivarapadanti uttamaṃ santisaṅkhātaṃ varapadaṃ, nibbānaṃ pariyesamānoti attho.
Yena āḷāro kālāmoti ettha āḷāroti tassa nāmaṃ, dīghapiṅgalo kireso.
Tenassa āḷāroti nāmaṃ ahosi.
Kālāmoti gottaṃ.
Viharatāyasmāti viharatu āyasmā.
Yattha viññū purisoti yasmiṃ dhamme paṇḍito puriso.
Sakaṃ ācariyakanti attano ācariyasamayaṃ. "Своего учителя" - религиозной традиции своего учителя.
Upasampajja vihareyyāti paṭilabhitvā vihareyya. "Сможет войти и пребывать" - сможет обретя пребывать.
Ettāvatā tena okāso kato hoti. В тот момент на это было дано разрешение.
Taṃ dhammanti taṃ tesaṃ samayaṃ tantiṃ. "То учение": то, что было секретным текстом (учением) их религиозной традиции.
Pariyāpuṇinti sutvāva uggaṇhiṃ. "Освоил": лишь услышав усвоил (запомнил).