| пали |
русский - khantibalo |
Комментарии |
|
Āḷavakassa ajjhāsayānurūpaṃ gahaṭṭhavasena vissajjento.
|
|
|
|
Saddhā etassa atthīti saddho, tassa saddhassa.
|
|
|
|
Gharamesinoti gharāvāsasaṅkhātaṃ gharaṃ esantassa.
|
|
|
|
Gharāvāsasannissitattā "ghara"nti kāmaguṇā vuccantīti āha "pañca kāmaguṇe"ti.
|
|
|
|
"Ete caturo dhammā"tiādinā gahitā anantaragāthāya vuttadhammā evāti dassento "vuttappakāraṃ sacca"ntiādimāha.
|
|
|
|
Tattha "ime kusalā, ime akusalā"tiādinā te atthe yāthāvato dhāraṇato upadhāraṇato dhammo.
|
Мудрость называется Дхаммой из-за поддержания и исследования способов поведения как есть "эти благотворные, эти неблаготворные".
|
|
|
Saññā cittacetasikānaṃ dhāraṇaṃ, avicchedato sandhāraṇato kusalasantānaṃ dhāretīti dhiti, vīriyaṃ.
|
|
|
|
Cajati etenāti cāgo, dānaṃ.
|
|
|
|
Paccayavekallato phaluppādanasamatthatāvasena santi.
|
|
|