Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

Āḷavakassa ajjhāsayānurūpaṃ gahaṭṭhavasena vissajjento. Saddhā etassa atthīti saddho, tassa saddhassa. Gharamesinoti gharāvāsasaṅkhātaṃ gharaṃ esantassa. Gharāvāsasannissitattā "ghara"nti kāmaguṇā vuccantīti āha "pañca kāmaguṇe"ti. "Ete caturo dhammā"tiādinā gahitā anantaragāthāya vuttadhammā evāti dassento "vuttappakāraṃ sacca"ntiādimāha. Tattha "ime kusalā, ime akusalā"tiādinā te atthe yāthāvato dhāraṇato upadhāraṇato dhammo. Saññā cittacetasikānaṃ dhāraṇaṃ, avicchedato sandhāraṇato kusalasantānaṃ dhāretīti dhiti, vīriyaṃ. Cajati etenāti cāgo, dānaṃ. Paccayavekallato phaluppādanasamatthatāvasena santi.

пали русский - khantibalo Комментарии
Āḷavakassa ajjhāsayānurūpaṃ gahaṭṭhavasena vissajjento.
Saddhā etassa atthīti saddho, tassa saddhassa.
Gharamesinoti gharāvāsasaṅkhātaṃ gharaṃ esantassa.
Gharāvāsasannissitattā "ghara"nti kāmaguṇā vuccantīti āha "pañca kāmaguṇe"ti.
"Ete caturo dhammā"tiādinā gahitā anantaragāthāya vuttadhammā evāti dassento "vuttappakāraṃ sacca"ntiādimāha.
Tattha "ime kusalā, ime akusalā"tiādinā te atthe yāthāvato dhāraṇato upadhāraṇato dhammo. Мудрость называется Дхаммой из-за поддержания и исследования способов поведения как есть "эти благотворные, эти неблаготворные".
Saññā cittacetasikānaṃ dhāraṇaṃ, avicchedato sandhāraṇato kusalasantānaṃ dhāretīti dhiti, vīriyaṃ.
Cajati etenāti cāgo, dānaṃ.
Paccayavekallato phaluppādanasamatthatāvasena santi.