| пали |
русский - khantibalo |
Комментарии |
|
Lokuttaraṃ lokiyañca atthaṃ ajānanto andho, lokiyatthameva jānanto ekacakkhu, ubhayaṃ jānanto dvicakkhu.
|
Кто не знает мирской и надмирской цели - тот слепой, кто знает мирскую цель - одноглазый, кто знает обе - двуглазый.
|
|
|
Parahitaṃ attahitañca ajānanto andho, attahitameva jānanto ekacakkhu, ubhayatthaṃ jānanto dvicakkhu.
|
Кто не знает блага для других и блага для себя - слепой, кто знает своё благо - одноглазый, кто знает оба блага - двуглазый.
|
|
|
So dvicakkhupuggalo paññājīvī.
|
Человек с двумя глазами ведёт мудрую жизнь.
|
|
|
Taṃ pana gahaṭṭhapabbajitavasena vibhajitvā dassetuṃ "gahaṭṭho vā"tiādi vuttaṃ.
|
|
|
|
Gahaṭṭhapaṭipadaṃ ārādhetvā cāti yojanā.
|
|
|
|
Ārādhetvāti ca sādhetvāti attho.
|
|
|