Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

Lokuttaraṃ lokiyañca atthaṃ ajānanto andho, lokiyatthameva jānanto ekacakkhu, ubhayaṃ jānanto dvicakkhu. Parahitaṃ attahitañca ajānanto andho, attahitameva jānanto ekacakkhu, ubhayatthaṃ jānanto dvicakkhu. So dvicakkhupuggalo paññājīvī. Taṃ pana gahaṭṭhapabbajitavasena vibhajitvā dassetuṃ "gahaṭṭho vā"tiādi vuttaṃ. Gahaṭṭhapaṭipadaṃ ārādhetvā cāti yojanā. Ārādhetvāti ca sādhetvāti attho.

пали русский - khantibalo Комментарии
Lokuttaraṃ lokiyañca atthaṃ ajānanto andho, lokiyatthameva jānanto ekacakkhu, ubhayaṃ jānanto dvicakkhu. Кто не знает мирской и надмирской цели - тот слепой, кто знает мирскую цель - одноглазый, кто знает обе - двуглазый.
Parahitaṃ attahitañca ajānanto andho, attahitameva jānanto ekacakkhu, ubhayatthaṃ jānanto dvicakkhu. Кто не знает блага для других и блага для себя - слепой, кто знает своё благо - одноглазый, кто знает оба блага - двуглазый.
So dvicakkhupuggalo paññājīvī. Человек с двумя глазами ведёт мудрую жизнь.
Taṃ pana gahaṭṭhapabbajitavasena vibhajitvā dassetuṃ "gahaṭṭho vā"tiādi vuttaṃ.
Gahaṭṭhapaṭipadaṃ ārādhetvā cāti yojanā.
Ārādhetvāti ca sādhetvāti attho.