| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Rasānanti niddhāraṇatthe sāmivacanaṃ. Niddhāraṇañca koci kutoci kenaci imanti kassaci vacanaṃ na sādhetīti dassento "ye ime"tiādimāha. Tena hi nibbānaṃ rasasamudāyato sādutaratāvisesena niddhārīyati. Tattha ye ime vuccantīti yojanā. Sāyanīyadhammāti jivhāya sāyitabbā dhammā. Rasāyatanaṃ rasoti āha "mūlaraso khandharaso"tiādi. Phalarasanti phalassa rasaṃ, phalaṃ pīḷetvā tāpetvā gahetabbarasanti attho. Arasarūpoti ācārarahitasabhāvo. Rūpassa assādanavasena uppajjanakasukhadhammā rūparasā. Esa nayo saddarasādīsu. Saddarasoti byañjanasambhūto raso. Vimuttirasoti vimuttisampattiko raso. Attharasoti atthassa paṭivijjhanavasena uppajjanakasukhaṃ attharaso, tathā dhammaraso veditabbo. Rūpācārātiādīsu rasaggahaṇena phalarasaṃ vadati. So hi phalassa rūpo ca, rasitabbato āsādetabbato raso cāti "rūparaso"ti vuccati. Ācāro pana sāmaggīrasahetutāya "raso"ti vutto. Saccaṃ haveti ettha haveti ekaṃsatthe nipāto, ekaṃsattho ca avadhāraṇamevāti āha "saccameva sādutara"ntiādi. Sarīramupabrūhenti, na cittaṃ. Nanu ca sukhuppattipayojanattā cittampi upabrūhentīti? Na, sukhassa sarīrabrūhanaṃ paṭicca uppannattā. Viratisaccavācāti saccavisesena sampajjanaṃ vadati. Cittamupabrūheti padālikāya virativācāya saccarase sati samathavipassanādīhi cittaparibrūhanassa sambhavato maggaphalānisaṃsaṃ gaṇhāti. Asaṃkilesikañca sukhamāvahati vivaṭṭasannissitattā. Vimuttirasoti phalasukhaṃ vadati nibbānasukhampi vā. Paramatthasaccaraso nāma nibbānaraso. Tathā hi taṃ "accutirasaṃ assāsakaraṇarasa"ntipi vuccati. Tena paribhāvitattāti vimuttirasassa sādutarabhāvadassanatthaṃ. Evaṃ santepi "vimuttirasaparibhāvitattā"ti etena kāmaṃ vimuttiraso vā paramatthasaccaraso vā sādutararasāti dasseti. Tadadhigamūpāyabhūtanti tassa paramatthasaccassa adhigamūpāyabhūtaṃ. Atthañca dhammañcāti phalañca kāraṇañca nissāya pavattito attharasā dhammarasā ca sādū, tatopi paramatthasaccameva sādurasanti adhippāyo. |
| пали | Комментарии |
| Rasānanti niddhāraṇatthe sāmivacanaṃ. | |
| Niddhāraṇañca koci kutoci kenaci imanti kassaci vacanaṃ na sādhetīti dassento "ye ime"tiādimāha. | |
| Tena hi nibbānaṃ rasasamudāyato sādutaratāvisesena niddhārīyati. | |
| Tattha ye ime vuccantīti yojanā. | |
| Sāyanīyadhammāti jivhāya sāyitabbā dhammā. | |
| Rasāyatanaṃ rasoti āha "mūlaraso khandharaso"tiādi. | |
| Phalarasanti phalassa rasaṃ, phalaṃ pīḷetvā tāpetvā gahetabbarasanti attho. | |
| Arasarūpoti ācārarahitasabhāvo. | |
| Rūpassa assādanavasena uppajjanakasukhadhammā rūparasā. | |
| Esa nayo saddarasādīsu. | |
| Saddarasoti byañjanasambhūto raso. | |
| Vimuttirasoti vimuttisampattiko raso. | |
| Attharasoti atthassa paṭivijjhanavasena uppajjanakasukhaṃ attharaso, tathā dhammaraso veditabbo. | |
| Rūpācārātiādīsu rasaggahaṇena phalarasaṃ vadati. | |
| So hi phalassa rūpo ca, rasitabbato āsādetabbato raso cāti "rūparaso"ti vuccati. | |
| Ācāro pana sāmaggīrasahetutāya "raso"ti vutto. | |
| Saccaṃ haveti ettha haveti ekaṃsatthe nipāto, ekaṃsattho ca avadhāraṇamevāti āha "saccameva sādutara"ntiādi. | |
| Sarīramupabrūhenti, na cittaṃ. | |
| Nanu ca sukhuppattipayojanattā cittampi upabrūhentīti? | |
| Na, sukhassa sarīrabrūhanaṃ paṭicca uppannattā. | |
| Viratisaccavācāti saccavisesena sampajjanaṃ vadati. | |
| Cittamupabrūheti padālikāya virativācāya saccarase sati samathavipassanādīhi cittaparibrūhanassa sambhavato maggaphalānisaṃsaṃ gaṇhāti. | |
| Asaṃkilesikañca sukhamāvahati vivaṭṭasannissitattā. | |
| Vimuttirasoti phalasukhaṃ vadati nibbānasukhampi vā. | |
| Paramatthasaccaraso nāma nibbānaraso. | |
| Tathā hi taṃ "accutirasaṃ assāsakaraṇarasa"ntipi vuccati. | |
| Tena paribhāvitattāti vimuttirasassa sādutarabhāvadassanatthaṃ. | |
| Evaṃ santepi "vimuttirasaparibhāvitattā"ti etena kāmaṃ vimuttiraso vā paramatthasaccaraso vā sādutararasāti dasseti. | |
| Tadadhigamūpāyabhūtanti tassa paramatthasaccassa adhigamūpāyabhūtaṃ. | |
| Atthañca dhammañcāti phalañca kāraṇañca nissāya pavattito attharasā dhammarasā ca sādū, tatopi paramatthasaccameva sādurasanti adhippāyo. |