пали |
русский - khantibalo |
Комментарии |
Atthuddhāranayena saccasaddaṃ saṃvaṇṇento "anekesu atthesu dissatī"ti āha.
|
|
|
Vācāsacce dissati saccasaddo "bhaṇe"ti vuttattāti adhippāyo.
|
|
|
Viratisacce dissati.
|
|
|
Veramaṇīsu hi patiṭṭhitā samaṇabrāhmaṇā "sacce ṭhitā"ti vuccanti.
|
Отшельники и брахманы укрепились в воздержании, поэтому сказано "пребывают в том, что истинно".
|
|
Attākārampi vatthuṃ idameva saccaṃ moghamaññanti pavattiyākāraṃ upādāya diṭṭhi eva saccanti diṭṭhisaccaṃ, tasmiṃ diṭṭhisacce dissatīti yojanā.
|
|
|
Brāhmaṇasaccānīti paramatthabrahmānaṃ saccāni, yāni "sabbe pāṇā avajjhā, sabbe kāmā aniccā, sabbe bhavā aniccā, nāhaṃ kvacani kassaci kiñcanatasmi"ntiādinā (a. ni. 4.185) catukkanipāte āgatāni.
|
"Истины брахманов" - истины брахманов высшей реальности, "всех живых существ не стоит убивать, все чувственные удовольствия непостоянны, все уровни бытия непостоянны, я не являюсь кем-то, чем-то..." - к книге четвёрок АН.
|
|
Paramatthabhūtaṃ saccaṃ nibbānaṃ.
|
|
|
Abbhantaraṃ katvāti antogadhameva katvā, tehi saddhinti attho paramatthasaccānampi sādutarattā.
|
"приняв" (сделав внутренним) - сделав содержащимся внутри, вместе с этим - означает наибольшую сладость высшей реальности.
|
|
Yassānubhāvenāti yassa vācāsaccassa ānubhāvena.
|
|
|