Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

Atthuddhāranayena saccasaddaṃ saṃvaṇṇento "anekesu atthesu dissatī"ti āha. Vācāsacce dissati saccasaddo "bhaṇe"ti vuttattāti adhippāyo. Viratisacce dissati. Veramaṇīsu hi patiṭṭhitā samaṇabrāhmaṇā "sacce ṭhitā"ti vuccanti. Attākārampi vatthuṃ idameva saccaṃ moghamaññanti pavattiyākāraṃ upādāya diṭṭhi eva saccanti diṭṭhisaccaṃ, tasmiṃ diṭṭhisacce dissatīti yojanā. Brāhmaṇasaccānīti paramatthabrahmānaṃ saccāni, yāni "sabbe pāṇā avajjhā, sabbe kāmā aniccā, sabbe bhavā aniccā, nāhaṃ kvacani kassaci kiñcanatasmi"ntiādinā (a. ni. 4.185) catukkanipāte āgatāni. Paramatthabhūtaṃ saccaṃ nibbānaṃ. Abbhantaraṃ katvāti antogadhameva katvā, tehi saddhinti attho paramatthasaccānampi sādutarattā. Yassānubhāvenāti yassa vācāsaccassa ānubhāvena.

пали русский - khantibalo Комментарии
Atthuddhāranayena saccasaddaṃ saṃvaṇṇento "anekesu atthesu dissatī"ti āha.
Vācāsacce dissati saccasaddo "bhaṇe"ti vuttattāti adhippāyo.
Viratisacce dissati.
Veramaṇīsu hi patiṭṭhitā samaṇabrāhmaṇā "sacce ṭhitā"ti vuccanti. Отшельники и брахманы укрепились в воздержании, поэтому сказано "пребывают в том, что истинно".
Attākārampi vatthuṃ idameva saccaṃ moghamaññanti pavattiyākāraṃ upādāya diṭṭhi eva saccanti diṭṭhisaccaṃ, tasmiṃ diṭṭhisacce dissatīti yojanā.
Brāhmaṇasaccānīti paramatthabrahmānaṃ saccāni, yāni "sabbe pāṇā avajjhā, sabbe kāmā aniccā, sabbe bhavā aniccā, nāhaṃ kvacani kassaci kiñcanatasmi"ntiādinā (a. ni. 4.185) catukkanipāte āgatāni. "Истины брахманов" - истины брахманов высшей реальности, "всех живых существ не стоит убивать, все чувственные удовольствия непостоянны, все уровни бытия непостоянны, я не являюсь кем-то, чем-то..." - к книге четвёрок АН.
Paramatthabhūtaṃ saccaṃ nibbānaṃ.
Abbhantaraṃ katvāti antogadhameva katvā, tehi saddhinti attho paramatthasaccānampi sādutarattā. "приняв" (сделав внутренним) - сделав содержащимся внутри, вместе с этим - означает наибольшую сладость высшей реальности.
Yassānubhāvenāti yassa vācāsaccassa ānubhāvena.