Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Dasakusaladhammo"ti iminā ekaccānaṃyeva dānādidhammānaṃ saṅgaho, na sabbesanti asaṅgahitasaṅgaṇhanatthaṃ "dānasīlabhāvanādhammo vā"ti vuttaṃ. "Sukha"nti tividhassapi sukhassa sādhāraṇaggahaṇametanti taṃ savisesaladdhaṃ puggalavasena dassento "soṇaseṭṭhi - pe - āvahatī"ti āha. Yo so padumavatiyā deviyā putto mahāpadumo nāma rājā dibbasukhasadisaṃ rajjasukhamanubhavitvā pacchā paccekabuddho hutvā nibbānasukhamanubhavi, taṃ nidassanabhāvena gahetvā āha "mahāpadumādīnaṃ viya nibbānasukhañca āvahatī"ti. |
пали | русский - khantibalo | Комментарии |
"Dasakusaladhammo"ti iminā ekaccānaṃyeva dānādidhammānaṃ saṅgaho, na sabbesanti asaṅgahitasaṅgaṇhanatthaṃ "dānasīlabhāvanādhammo vā"ti vuttaṃ. | ||
"Sukha"nti tividhassapi sukhassa sādhāraṇaggahaṇametanti taṃ savisesaladdhaṃ puggalavasena dassento "soṇaseṭṭhi - pe - āvahatī"ti āha. | ||
Yo so padumavatiyā deviyā putto mahāpadumo nāma rājā dibbasukhasadisaṃ rajjasukhamanubhavitvā pacchā paccekabuddho hutvā nibbānasukhamanubhavi, taṃ nidassanabhāvena gahetvā āha "mahāpadumādīnaṃ viya nibbānasukhañca āvahatī"ti. | Он был царём по имени Махападума, сыном царицы Падумавати, он испытал царское блаженство подобное божественному блаженству, после чего став паччекабуддой, испытал счастье ниббаны, используя это в качестве примера сказано "подобно Махападуме и прочим приводит к блаженству ниббаны." |