Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

"Dasakusaladhammo"ti iminā ekaccānaṃyeva dānādidhammānaṃ saṅgaho, na sabbesanti asaṅgahitasaṅgaṇhanatthaṃ "dānasīlabhāvanādhammo vā"ti vuttaṃ. "Sukha"nti tividhassapi sukhassa sādhāraṇaggahaṇametanti taṃ savisesaladdhaṃ puggalavasena dassento "soṇaseṭṭhi - pe - āvahatī"ti āha. Yo so padumavatiyā deviyā putto mahāpadumo nāma rājā dibbasukhasadisaṃ rajjasukhamanubhavitvā pacchā paccekabuddho hutvā nibbānasukhamanubhavi, taṃ nidassanabhāvena gahetvā āha "mahāpadumādīnaṃ viya nibbānasukhañca āvahatī"ti.

пали русский - khantibalo Комментарии
"Dasakusaladhammo"ti iminā ekaccānaṃyeva dānādidhammānaṃ saṅgaho, na sabbesanti asaṅgahitasaṅgaṇhanatthaṃ "dānasīlabhāvanādhammo vā"ti vuttaṃ.
"Sukha"nti tividhassapi sukhassa sādhāraṇaggahaṇametanti taṃ savisesaladdhaṃ puggalavasena dassento "soṇaseṭṭhi - pe - āvahatī"ti āha.
Yo so padumavatiyā deviyā putto mahāpadumo nāma rājā dibbasukhasadisaṃ rajjasukhamanubhavitvā pacchā paccekabuddho hutvā nibbānasukhamanubhavi, taṃ nidassanabhāvena gahetvā āha "mahāpadumādīnaṃ viya nibbānasukhañca āvahatī"ti. Он был царём по имени Махападума, сыном царицы Падумавати, он испытал царское блаженство подобное божественному блаженству, после чего став паччекабуддой, испытал счастье ниббаны, используя это в качестве примера сказано "подобно Махападуме и прочим приводит к блаженству ниббаны."