пали |
русский - khantibalo |
Комментарии |
Kiṃsūti ettha kinti pucchāyaṃ, sūti saṃsaye, kiṃ nūti attho?
|
В "Kiṃ su" слово Kiṃ соответствует вопросу, su означает сомнение, смысл его "Что же?".
|
|
Idhāti imasmiṃ loke.
|
|
|
Tasmā vittanti yasmā vittikaraṇato vittaṃ.
|
|
|
Sukatanti suṭṭhu sakkaccaṃ kataṃ.
|
|
|
Sukhanti iṭṭhaphalaṃ.
|
|
|
Tattha yaṃ padhānaṃ, taṃ dassetuṃ "kāyikacetasikaṃ sāta"ntiādi vuttaṃ.
|
|
|
Nissandaphalañhi taggahaṇena gahitameva hoti.
|
|
|
Appetīti pāpeti.
|
|
|
Atisayatthajotano tara-saddoti āha "atisayena sādū"ti.
|
|
|
Rasasaññitāya iṭṭhānaṃ rāgādidhammānaṃ.
|
|
|
Kena pakārenāti kathaṃ-saddassa atthamāha.
|
|
|
Kathaṃjīvinti yadi samāsapadametaṃ, "katha"nti sānunāsikā katāti āha "gāthābandhasukhattha"ntiādi.
|
|
|