Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

Kiṃti ettha kinti pucchāyaṃ, ti saṃsaye, kiṃ nūti attho? Idhāti imasmiṃ loke. Tasmā vittanti yasmā vittikaraṇato vittaṃ. Sukatanti suṭṭhu sakkaccaṃ kataṃ. Sukhanti iṭṭhaphalaṃ. Tattha yaṃ padhānaṃ, taṃ dassetuṃ "kāyikacetasikaṃ sāta"ntiādi vuttaṃ. Nissandaphalañhi taggahaṇena gahitameva hoti. Appetīti pāpeti. Atisayatthajotano tara-saddoti āha "atisayena sādū"ti. Rasasaññitāya iṭṭhānaṃ rāgādidhammānaṃ. Kena pakārenāti kathaṃ-saddassa atthamāha. Kathaṃjīvinti yadi samāsapadametaṃ, "katha"nti sānunāsikā katāti āha "gāthābandhasukhattha"ntiādi.

пали русский - khantibalo Комментарии
Kiṃsūti ettha kinti pucchāyaṃ, sūti saṃsaye, kiṃ nūti attho? В "Kiṃ su" слово Kiṃ соответствует вопросу, su означает сомнение, смысл его "Что же?".
Idhāti imasmiṃ loke.
Tasmā vittanti yasmā vittikaraṇato vittaṃ.
Sukatanti suṭṭhu sakkaccaṃ kataṃ.
Sukhanti iṭṭhaphalaṃ.
Tattha yaṃ padhānaṃ, taṃ dassetuṃ "kāyikacetasikaṃ sāta"ntiādi vuttaṃ.
Nissandaphalañhi taggahaṇena gahitameva hoti.
Appetīti pāpeti.
Atisayatthajotano tara-saddoti āha "atisayena sādū"ti.
Rasasaññitāya iṭṭhānaṃ rāgādidhammānaṃ.
Kena pakārenāti kathaṃ-saddassa atthamāha.
Kathaṃjīvinti yadi samāsapadametaṃ, "katha"nti sānunāsikā katāti āha "gāthābandhasukhattha"ntiādi.