Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

Paṭisedhetvāti vācāya asakkuṇeyyabhāveneva paṭisedhetvā. "Yadākaṅkhasī"ti padasandhivasena niddesoti āha "yadi ākaṅkhasī"ti. Tena tuyhaṃ pucchaṃ tāva sutvā vissajjessanti dasseti. Tenāha "na me"tiādi. Dutiyavikappe da-kāro padasandhikaroti āha "yaṃ ākaṅkhasī"ti. "Puccha, āvuso, sutvā jānissāmī"ti avatvā sabbaññubuddhassa aniyametvā vacanaṃ sabbavisayaṃ hotīti āha "sabbaṃ te"tiādi.

пали русский - khantibalo Комментарии
Paṭisedhetvāti vācāya asakkuṇeyyabhāveneva paṭisedhetvā.
"Yadākaṅkhasī"ti padasandhivasena niddesoti āha "yadi ākaṅkhasī"ti.
Tena tuyhaṃ pucchaṃ tāva sutvā vissajjessanti dasseti.
Tenāha "na me"tiādi.
Dutiyavikappe da-kāro padasandhikaroti āha "yaṃ ākaṅkhasī"ti.
"Puccha, āvuso, sutvā jānissāmī"ti avatvā sabbaññubuddhassa aniyametvā vacanaṃ sabbavisayaṃ hotīti āha "sabbaṃ te"tiādi. "Спрашивай друг, услышав мы узнаем" - когда к ним так обратились по поводу необъяснённого всеведущим Буддой по любой теме