Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> История происхождения Висуддхимагги >> Рассказ Пхахии о ходе его путешествия
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Рассказ Пхахии о ходе его путешествия Далее >>
Закладка

Yasmā pana abhayagirivāsino mahāyānapiṭakampi uggaṇhanti, tasmā tasmiṃ vihāre mahāyānikānaṃ padhānācariyabhūtehi assaghosanāgajjunehi kataganthāpi saṃvijjamānāyeva bhaveyyuṃ, tatoyeva tesaṃ nayañca nāmañca ācariyabuddhaghosattheropi aññepi taṃkālikā mahāvihāravāsino sutasampannā therā jāneyyuṃyeva. Apica dakkhiṇaindiyaraṭṭhe samuddasamīpe guntājanapade nāgārajunakoṇḍaṃ nāma ṭhānamatthi, yattha nāgajjuno mahāyānikānaṃ padhānācariyabhūto vasanto buddhasāsanaṃ patiṭṭhāpesi. Ācariyabuddhaghosassa ca tandesikabhāvanimittaṃ dissati, taṃ pacchato (33-piṭṭhe) āvibhavissati. Tasmāpi ācariyabuddhaghosatthero nāgajjunassa ca assaghosassa ca nayañca nāmañca jāneyyayevāti sakkā anuminituṃ.

пали русский - khantibalo Комментарии
Yasmā pana abhayagirivāsino mahāyānapiṭakampi uggaṇhanti, tasmā tasmiṃ vihāre mahāyānikānaṃ padhānācariyabhūtehi assaghosanāgajjunehi kataganthāpi saṃvijjamānāyeva bhaveyyuṃ, tatoyeva tesaṃ nayañca nāmañca ācariyabuddhaghosattheropi aññepi taṃkālikā mahāvihāravāsino sutasampannā therā jāneyyuṃyeva. Однако раз насельники Абхаягири также изучали и собрания Махаяны, то в том монастыре были и тексты, составленные основными учителями Махаяны - Ассагхосой и Нагаджджуной, поэтому их имена и идеи были известны были известны и проживавшим в то время в Махавихаре учёным монахам, таким как ачария Буддхагхоса и другим. санскр. Ашвагоша и Нагарджуна
Все комментарии (1)
Apica dakkhiṇaindiyaraṭṭhe samuddasamīpe guntājanapade nāgārajunakoṇḍaṃ nāma ṭhānamatthi, yattha nāgajjuno mahāyānikānaṃ padhānācariyabhūto vasanto buddhasāsanaṃ patiṭṭhāpesi. И также в южной Индии на берегу океана в стране Гунта было место под названием Нагарджунаконда, где жил один из главных учителей Махаяны - Нагаджджуна и где он создал оплот системы Будды.
Ācariyabuddhaghosassa ca tandesikabhāvanimittaṃ dissati, taṃ pacchato (33-piṭṭhe) āvibhavissati. И в том месте есть свидетельства о появлении там ачарии Буддхагхосы, и неподалёку от него тоже.
Tasmāpi ācariyabuddhaghosatthero nāgajjunassa ca assaghosassa ca nayañca nāmañca jāneyyayevāti sakkā anuminituṃ. Поэтому можно сделать вывод, что ачария Буддхагхоса знал о Нагаджджуне и Ассагхосе, а также об их идеях.