Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 9. Описание возвышенных состояний >> Прочее (о развитии возвышенных состояний)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Прочее (о развитии возвышенных состояний) Далее >>
Закладка

Evaṃ mettādipubbaṅgamaṃ catukkapañcakajjhānavasena bhāvanaṃ dassetvā puna kāyānupassanādipubbaṅgamaṃ dassetuṃ "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato te bhikkhu evaṃ sikkhitabbaṃ kāye kāyānupassī viharissāmī"ti ādiṃ vatvā "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito bhavissati subhāvito, tato tvaṃ bhikkhu yena yeneva gagghasi, phāsuññeva gagghasi, yattha yattheva ṭhassasi, phāsuññeva ṭhassasi, yattha yattheva nisīdissasi, phāsuññeva nisīdissasi, yattha yattheva seyyaṃ kappessasi, phāsuññeva seyyaṃ kappessasī"ti arahattanikūṭena desanaṃ samāpesi. Tasmā tikacatukkajjhānikāva mettādayo, upekkhā pana avasesaekajjhānikāvāti veditabbā. Tatheva ca abhidhamme (dha. sa. 251 ādayo; vibha. 673 ādayo) vibhattāti.

пали english - Nyanamoli thera Комментарии
Evaṃ mettādipubbaṅgamaṃ catukkapañcakajjhānavasena bhāvanaṃ dassetvā puna kāyānupassanādipubbaṅgamaṃ dassetuṃ "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato te bhikkhu evaṃ sikkhitabbaṃ kāye kāyānupassī viharissāmī"ti ādiṃ vatvā "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito bhavissati subhāvito, tato tvaṃ bhikkhu yena yeneva gagghasi, phāsuññeva gagghasi, yattha yattheva ṭhassasi, phāsuññeva ṭhassasi, yattha yattheva nisīdissasi, phāsuññeva nisīdissasi, yattha yattheva seyyaṃ kappessasi, phāsuññeva seyyaṃ kappessasī"ti arahattanikūṭena desanaṃ samāpesi. 118. Having thus shown how its [further] development by means of quadruple and quintuple jhāna is preceded by loving-kindness, etc., and having told him, “As soon as this concentration has been developed by you, bhikkhu, and frequently practiced, then you should train thus: ‘I shall dwell contemplating the body as a body,’” etc., he concluded the discourse with Arahantship as its culmination thus: “As soon as this concentration has been developed by you, bhikkhu, completely developed, then wherever you go you will go in comfort, wherever you stand you will stand in comfort, wherever [324] you sit you will sit in comfort, wherever you make your couch you will do so in comfort” (A IV 301).
Tasmā tikacatukkajjhānikāva mettādayo, upekkhā pana avasesaekajjhānikāvāti veditabbā. From that it must be understood that the [three] beginning with loving-kindness have only triple-quadruple jhāna, and that equanimity has only the single remaining jhāna.
Tatheva ca abhidhamme (dha. sa. 251 ādayo; vibha. 673 ādayo) vibhattāti. And they are expounded in the same way in the Abhidhamma as well.