Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Evaṃ vatvā ca puna karuṇādiavasesabrahmavihārapubbaṅgamampissa aññesu ārammaṇesu catukkapañcakajjhānavasena bhāvanaṃ kareyyāsīti dassento "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato. Tato te bhikkhu evaṃ sikkhitabbaṃ karuṇā me cetovimuttī"tiādimāha. |
пали | english - Nyanamoli thera | Комментарии |
Evaṃ vatvā ca puna karuṇādiavasesabrahmavihārapubbaṅgamampissa aññesu ārammaṇesu catukkapañcakajjhānavasena bhāvanaṃ kareyyāsīti dassento "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato. | 117. And having spoken thus, pointing out that “you should effect its [further] development by means of quadruple and quintuple jhāna in other objects, this [further] development being preceded by the remaining divine abidings of compassion and the rest.” he further said: “As soon as this concentration has been thus developed by you, bhikkhu, and frequently practiced, | |
Tato te bhikkhu evaṃ sikkhitabbaṃ karuṇā me cetovimuttī"tiādimāha. | then you should train thus: ‘The mind-deliverance of compassion will be developed by me …’ (A IV 300), etc. |