Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 9. Описание возвышенных состояний >> Прочее (о развитии возвышенных состояний)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Прочее (о развитии возвышенных состояний) Далее >>
Закладка

271. Yo panevaṃ vadeyya "yasmā bhagavatā aṭṭhakanipāte catūsupi appamaññāsu avisesena vuttaṃ 'tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi, avitakkampi vicāramattaṃ bhāveyyāsi, avitakkampi avicāraṃ bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsī'ti (a. ni. 8.63), tasmā catasso appamaññā catukkapañcakajjhānikā"ti. So māhevantissa vacanīyo. Evañhi sati kāyānupassanādayopi catukkapañcakajjhānikā siyuṃ, vedanādīsu ca paṭhamajjhānampi natthi, pageva dutiyādīni. Tasmā byañjanacchāyāmattaṃ gahetvā mā bhagavantaṃ abbhācikkhi, gambhīraṃ hi buddhavacanaṃ, taṃ ācariye payirupāsitvā adhippāyato gahetabbaṃ.

пали english - Nyanamoli thera Комментарии
271.Yo panevaṃ vadeyya "yasmā bhagavatā aṭṭhakanipāte catūsupi appamaññāsu avisesena vuttaṃ 'tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi, avitakkampi vicāramattaṃ bhāveyyāsi, avitakkampi avicāraṃ bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsī'ti (a. ni. 8.63), tasmā catasso appamaññā catukkapañcakajjhānikā"ti. 112. However, someone might say this: “It has been said by the Blessed One in the Book of Eights, speaking of the measureless states in general: ‘Next, bhikkhu, you should develop the concentration with applied thought and sustained thought, and you should develop it without applied thought and with sustained thought only, and you should develop it without applied thought and without sustained thought, and you should develop it with happiness, and you should develop it without happiness, and you should develop it accompanied by gratification, and you should develop it accompanied by equanimity’ (A IV 300). Consequently all four measureless states have quadruple and quintuple jhāna.”
So māhevantissa vacanīyo. 113. He should be told: “Do not put it like that.
Evañhi sati kāyānupassanādayopi catukkapañcakajjhānikā siyuṃ, vedanādīsu ca paṭhamajjhānampi natthi, pageva dutiyādīni. For if that were so, then contemplation of the body, etc., would also have quadruple and quintuple jhāna. But there is not even the first jhāna in the contemplation of feeling or in the other two.17 Comm. NT: 17. For which kinds of body contemplation give which kinds of concentration see 8.43 and M-a I 247.
Все комментарии (1)
Tasmā byañjanacchāyāmattaṃ gahetvā mā bhagavantaṃ abbhācikkhi, gambhīraṃ hi buddhavacanaṃ, taṃ ācariye payirupāsitvā adhippāyato gahetabbaṃ. So do not misrepresent the Blessed One by adherence to the letter. The Enlightened One’s word is profound and should be taken as it is intended, giving due weight to the teachers.”