Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 8. Воспоминание как предмет медитации >> Определение остальных частей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Определение остальных частей Далее >>
Закладка

211. Siṅghāṇikāti matthaluṅgato paggharaṇakaasuci. Sā vaṇṇato taruṇatālaṭṭhimiñjavaṇṇā. Saṇṭhānato okāsasaṇṭhānā. Disato uparimāya disāya jātā. Okāsato nāsāpuṭe pūretvā ṭhitā. Na cesā ettha sadā sannicitā hutvā tiṭṭhati, atha kho yathā nāma puriso paduminipatte dadhiṃ bandhitvā heṭṭhā kaṇṭakena vijjheyya, athānena chiddena dadhimuttaṃ gaḷitvā bahi pateyya, evameva yadā sattā rodanti, visabhāgāhārautuvasena vā sañjātadhātukhobhā honti, tadā anto sīsato pūtisemhabhāvamāpannaṃ matthaluṅgaṃ gaḷitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā tiṭṭhati vā paggharati vā. Siṅghāṇikā pariggaṇhakena ca yoginā nāsāpuṭe pūretvā ṭhitavaseneva pariggaṇhitabbā. Paricchedato siṅghāṇikābhāgena paricchinnā, ayamassā sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

пали english - Nyanamoli thera Комментарии
211.Siṅghāṇikāti matthaluṅgato paggharaṇakaasuci. [Snot] 136. This is impurity that trickles out from the brain. Из мозга... хи!
Все комментарии (1)
Sā vaṇṇato taruṇatālaṭṭhimiñjavaṇṇā. As to colour, it is the colour of a young palmyra kernel.
Saṇṭhānato okāsasaṇṭhānā. As to shape, it is the shape of its location.
Disato uparimāya disāya jātā. As to direction, it belongs to the upper direction.
Okāsato nāsāpuṭe pūretvā ṭhitā. As to location, it is to be found filling the nostril cavities.
Na cesā ettha sadā sannicitā hutvā tiṭṭhati, atha kho yathā nāma puriso paduminipatte dadhiṃ bandhitvā heṭṭhā kaṇṭakena vijjheyya, athānena chiddena dadhimuttaṃ gaḷitvā bahi pateyya, evameva yadā sattā rodanti, visabhāgāhārautuvasena vā sañjātadhātukhobhā honti, tadā anto sīsato pūtisemhabhāvamāpannaṃ matthaluṅgaṃ gaḷitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā tiṭṭhati vā paggharati vā. And it is not always to be found stored there; but rather, just as though a man tied up curd in a lotus leaf, which he then pricked with a thorn underneath, and whey oozed out and dripped, so too, when beings weep or suffer a disturbance of elements produced by wrong food or temperature, then the brain inside the head turns into stale phlegm, and it oozes out and comes down by an opening in the palate, and it fills the nostrils and stays there or trickles out.
Siṅghāṇikā pariggaṇhakena ca yoginā nāsāpuṭe pūretvā ṭhitavaseneva pariggaṇhitabbā. And the meditator who discerns snot should discern it only as it is to be found filling the nostril cavities.
Paricchedato siṅghāṇikābhāgena paricchinnā, ayamassā sabhāgaparicchedo. As to delimitation, it is bounded by what appertains to snot …
Visabhāgaparicchedo pana kesasadisova.