Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 8. Воспоминание как предмет медитации >> Определение остальных частей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Определение остальных частей Далее >>
Закладка

204. Semhanti sarīrabbhantare ekapatthapūrappamāṇaṃ semhaṃ. Taṃ vaṇṇato setaṃ nāgabalāpaṇṇarasavaṇṇaṃ. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato udarapaṭale ṭhitaṃ. Yaṃ pānabhojanādiajjhoharaṇakāle seyyathāpi nāma udake sevālapaṇakaṃ kaṭṭhe vā kathale vā patante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, evameva pānabhojanādimhi nipatante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, yamhi ca mandībhūte pakkagaṇḍo viya pūtikukkuṭaṇḍamiva ca udaraṃ paramajegucchaṃ kuṇapagandhaṃ hoti, tato uggatena ca gandhena uddekopi mukhampi duggandhaṃ pūtikuṇapasadisaṃ hoti. So ca puriso apehi duggandhaṃ vāyasīti vattabbataṃ āpajjati, yañca vaḍḍhitvā bahalattamāpannaṃ pidhānaphalakamiva vaccakuṭiyaṃ udarapaṭalassa abbhantareyeva kuṇapagandhaṃ sannirumbhitvā tiṭṭhati. Paricchedato semhabhāgena paricchinnaṃ, ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

пали english - Nyanamoli thera Комментарии
204.Semhanti sarīrabbhantare ekapatthapūrappamāṇaṃ semhaṃ. [Phlegm] 128. The phlegm is inside the body and it measures a bowlful.
Taṃ vaṇṇato setaṃ nāgabalāpaṇṇarasavaṇṇaṃ. As to colour, it is white, the colour of the juice of nāgabalā leaves.
Saṇṭhānato okāsasaṇṭhānaṃ. As to shape, it is the shape of its location.
Disato uparimāya disāya jātaṃ. As to direction, it belongs to the upper direction.
Okāsato udarapaṭale ṭhitaṃ. As to location, it is to be found on the stomach’s surface.
Yaṃ pānabhojanādiajjhoharaṇakāle seyyathāpi nāma udake sevālapaṇakaṃ kaṭṭhe vā kathale vā patante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, evameva pānabhojanādimhi nipatante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, yamhi ca mandībhūte pakkagaṇḍo viya pūtikukkuṭaṇḍamiva ca udaraṃ paramajegucchaṃ kuṇapagandhaṃ hoti, tato uggatena ca gandhena uddekopi mukhampi duggandhaṃ pūtikuṇapasadisaṃ hoti. Just as duckweed and green scum on the surface of water divide when a stick or a potsherd is dropped into the water and then spread together again, so too, at the time of eating and drinking, etc., when the food, drink, etc., fall into the stomach, the phlegm divides and then spreads together again. And if it gets weak the stomach becomes utterly disgusting with a smell of ordure, like a ripe boil or a rotten hen’s egg, and then the belchings and the mouth reek with a stench like rotting ordure rising from the stomach,
So ca puriso apehi duggandhaṃ vāyasīti vattabbataṃ āpajjati, yañca vaḍḍhitvā bahalattamāpannaṃ pidhānaphalakamiva vaccakuṭiyaṃ udarapaṭalassa abbhantareyeva kuṇapagandhaṃ sannirumbhitvā tiṭṭhati. so that the man has to be told, “Go away, your breath smells.” But when it grows plentiful it holds the stench of ordure beneath the surface of the stomach, acting like the wooden lid of a privy.
Paricchedato semhabhāgena paricchinnaṃ, ayamassa sabhāgaparicchedo. As to delimitation, it is bounded by what appertains to phlegm …
Visabhāgaparicchedo pana kesasadisoyeva.