| Закладка |
"Seyyathāpi, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandhati, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeti, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipitvā kālenakālaṃ abhidhamati, kālenakālaṃ udakena paripphoseti, kālenakālaṃ ajjhupekkhati. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ abhidhameyya, ṭhānaṃ taṃ jātarūpaṃ ḍaheyya. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya, ṭhānaṃ taṃ jātarūpaṃ nibbāyeyya. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya, ṭhānaṃ taṃ jātarūpaṃ na sammā paripākaṃ gaccheyya. Yato ca kho, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ kālenakālaṃ abhidhamati, kālenakālaṃ udakena paripphoseti, kālenakālaṃ ajjhupekkhati, taṃ hoti jātarūpaṃ muduñca kammaññañca pabhassarañca, na ca pabhaṅgu, sammā upeti kammāya. Yassā yassā ca piḷandhanavikatiyā ākaṅkhati yadi paṭikāya yadi kuṇḍalāya yadi gīveyyāya yadi suvaṇṇamālāya, tañcassa atthaṃ anubhoti.
|
| пали |
english - Nyanamoli thera |
русский - khantibalo |
Комментарии |
|
"Seyyathāpi, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandhati, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeti, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipitvā kālenakālaṃ abhidhamati, kālenakālaṃ udakena paripphoseti, kālenakālaṃ ajjhupekkhati.
|
75.“Bhikkhus, just as a skilled goldsmith or goldsmith’s apprentice prepares his furnace and heats it up and puts crude gold into it with tongs; and he blows on it from time to time, sprinkles water on it from time to time, and looks on at it from time to time;
|
"Монахи, подобно тому, как умелый ювелир или его ученик готовит горн, разогревает его, помещает туда щипцами золотой самородок, время от времени дует на него, время от времени поливает водой, время от времени рассматривает его.
|
Метафору можно опустить
Все комментарии (1)
|
|
Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ abhidhameyya, ṭhānaṃ taṃ jātarūpaṃ ḍaheyya.
|
and if the goldsmith or goldsmith’s apprentice only blew on the crude gold, it would burn and
|
И если бы ювелир его ученик только дул на самородок, он сгорел бы,
|
|
|
Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya, ṭhānaṃ taṃ jātarūpaṃ nibbāyeyya.
|
if he only sprinkled water on it, it would cool down,
|
если бы он только лил воду, он остыл бы,
|
|
|
Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya, ṭhānaṃ taṃ jātarūpaṃ na sammā paripākaṃ gaccheyya.
|
and if he only looked on at it, it would not get rightly refined;
|
если бы он только смотрел, он не очистился бы должным образом.
|
|
|
Yato ca kho, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ kālenakālaṃ abhidhamati, kālenakālaṃ udakena paripphoseti, kālenakālaṃ ajjhupekkhati, taṃ hoti jātarūpaṃ muduñca kammaññañca pabhassarañca, na ca pabhaṅgu, sammā upeti kammāya.
|
but, when the goldsmith or goldsmith’s apprentice blows on the crude gold from time to time, sprinkles water on it from time to time, and looks on at it from time to time, then it becomes malleable, wieldy and bright, it is not brittle, and it submits rightly to being wrought;
|
Но когда ювелир или его ученик [делает всё это], то золото становится податливым, послушным и ярким и оно хорошо поддаётся операциям с ним.
|
|
|
Yassā yassā ca piḷandhanavikatiyā ākaṅkhati yadi paṭikāya yadi kuṇḍalāya yadi gīveyyāya yadi suvaṇṇamālāya, tañcassa atthaṃ anubhoti.
|
whatever kind of ornament he wants to work it into, whether a chain or a ring or a necklace or a gold fillet, it serves his purpose.
|
Какое бы украшение он ни хотел сделать - цепь, кольцо, ожерелье или заколка, оно послужит своему предназначению.
|
|