| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Aṭṭhikaṃ "seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ samaṃsalohitaṃ nahārusambandha"ntiādinā (ma. ni. 3.154) nayena nānappakārato vuttaṃ. Tattha yattha taṃ nikkhittaṃ hoti, tattha purimanayeneva gantvā samantā pāsāṇādīnaṃ vasena sanimittaṃ sārammaṇaṃ katvā idaṃ aṭṭhikanti sabhāvabhāvato upalakkhetvā vaṇṇādivasena ekādasahākārehi nimittaṃ uggahetabbaṃ. |
| пали | english - Nyanamoli thera | Комментарии |
| Aṭṭhikaṃ "seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ samaṃsalohitaṃ nahārusambandha"ntiādinā (ma. ni. 3.154) nayena nānappakārato vuttaṃ. | 78.A skeleton is described in various aspects in the way beginning “As though he were looking at a corpse thrown onto a charnel ground, a skeleton with flesh and blood, held together by sinews” (D II 296). | |
| Tattha yattha taṃ nikkhittaṃ hoti, tattha purimanayeneva gantvā samantā pāsāṇādīnaṃ vasena sanimittaṃ sārammaṇaṃ katvā idaṃ aṭṭhikanti sabhāvabhāvato upalakkhetvā vaṇṇādivasena ekādasahākārehi nimittaṃ uggahetabbaṃ. | So he should go in the way already described to where it has been put, and noticing any stones, etc., with their surrounding signs and in relation, to the object, he should characterize it by the fact of its having attained that particular individual essence thus, “This is a skeleton,” and he should apprehend the sign in the eleven ways by colour and the rest. |