Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 6. Непривлекательное как предмет медитации >> Распухший труп как предмет медитации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Распухший труп как предмет медитации Далее >>
Закладка

108. Evaṃ ṭhitena "tasmiṃ padese pāsāṇaṃ vā - pe - lataṃ vā sanimittaṃ karotī"ti evaṃ vuttāni samantā nimittāni upalakkhetabbāni. Tatridaṃ upalakkhaṇavidhānaṃ, sace tassa nimittassa samantā cakkhupathe pāsāṇo hoti, so "ayaṃ pāsāṇo ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vā dīgho vā parimaṇḍalo vā"ti vavatthapetabbo. Tato "imasmiṃ nāma okāse ayaṃ pāsāṇo idaṃ asubhanimittaṃ, idaṃ asubhanimittaṃ ayaṃ pāsāṇo"ti sallakkhetabbaṃ. Sace vammiko hoti, sopi "ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vā dīgho vā parimaṇḍalo vā"ti vavatthapetabbo. Tato "imasmiṃ nāma okāse ayaṃ vammiko idaṃ asubhanimitta"nti sallakkhetabbaṃ. Sace rukkho hoti, sopi "assattho vā nigrodho vā kacchako vā kapītano vā ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vā"ti vavatthapetabbo. Tato "imasmiṃ nāma okāse ayaṃ rukkho idaṃ asubhanimitta"nti sallakkhetabbaṃ. Sace gaccho hoti, sopi "sindivā karamando vā kaṇavīro vā kuraṇḍako vā ucco vā nīco vā khuddako vā mahanto vā"ti vavatthapetabbo. Tato "imasmiṃ nāma okāse ayaṃ gaccho idaṃ asubhanimitta"nti sallakkhetabbaṃ. Sace latā hoti, sāpi "lābu vā kumbhaṇḍī vā sāmā vā kāḷavalli vā pūtilatā vā"ti vavatthapetabbā. Tato "imasmiṃ nāma okāse ayaṃ latā idaṃ asubhanimittaṃ, idaṃ asubhanimittaṃ ayaṃ latā"ti sallakkhetabbaṃ.

пали english - Nyanamoli thera Комментарии
108.Evaṃ ṭhitena "tasmiṃ padese pāsāṇaṃ vā - pe - lataṃ vā sanimittaṃ karotī"ti evaṃ vuttāni samantā nimittāni upalakkhetabbāni. 28.Then he should characterize the surrounding signs in the way stated thus: “In the place where the bloated sign of foulness has been left he notes any stone … or creeper there with its sign” (§19).
Tatridaṃ upalakkhaṇavidhānaṃ, sace tassa nimittassa samantā cakkhupathe pāsāṇo hoti, so "ayaṃ pāsāṇo ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vā dīgho vā parimaṇḍalo vā"ti vavatthapetabbo. 29. These are the directions for characterizing them. If there is a rock in the eye’s focus near the sign, he should define it in this way: “This rock is high or low, small or large, brown or black or white, long or round,”
Tato "imasmiṃ nāma okāse ayaṃ pāsāṇo idaṃ asubhanimittaṃ, idaṃ asubhanimittaṃ ayaṃ pāsāṇo"ti sallakkhetabbaṃ. after which he should observe [the relative positions] thus: “In this place, this is a rock, this is the sign of foulness; this is the sign of foulness, this is a rock.”
Sace vammiko hoti, sopi "ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vā dīgho vā parimaṇḍalo vā"ti vavatthapetabbo. 30.If there is a termite-mound, he should define it in this way: “This is high or low, small or large, brown or black or white, long or round,”
Tato "imasmiṃ nāma okāse ayaṃ vammiko idaṃ asubhanimitta"nti sallakkhetabbaṃ. after which he should observe [the relative positions] thus: “In this place, this is a termite- mound, this is the sign of foulness.”
Sace rukkho hoti, sopi "assattho vā nigrodho vā kacchako vā kapītano vā ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vā"ti vavatthapetabbo. 31.If there is a tree, he should define it in this way: “This is a pipal fig tree or a banyan fig tree or a kacchaka fig tree or a kapittha fig tree; it is tall or short, small or large, black or white,”
Tato "imasmiṃ nāma okāse ayaṃ rukkho idaṃ asubhanimitta"nti sallakkhetabbaṃ. after which he should observe [the relative positions] thus: “In this place, this is a tree, this is the sign of foulness.”
Sace gaccho hoti, sopi "sindivā karamando vā kaṇavīro vā kuraṇḍako vā ucco vā nīco vā khuddako vā mahanto vā"ti vavatthapetabbo. 32.If there is a bush, he should define it in this way: “This is a sindi bush or a karamanda bush or a kaṇavīra bush or a koraṇḍaka bush; it is tall or short, small or large,”
Tato "imasmiṃ nāma okāse ayaṃ gaccho idaṃ asubhanimitta"nti sallakkhetabbaṃ. after which he should observe [the relative positions] thus: “In this place, this is a bush, this is the sign of foulness.”
Sace latā hoti, sāpi "lābu vā kumbhaṇḍī vā sāmā vā kāḷavalli vā pūtilatā vā"ti vavatthapetabbā. 33.If there is a creeper, he should define it in this way: “This is a pumpkin creeper or a gourd creeper or a brown creeper or a black creeper or a stinking creeper,”
Tato "imasmiṃ nāma okāse ayaṃ latā idaṃ asubhanimittaṃ, idaṃ asubhanimittaṃ ayaṃ latā"ti sallakkhetabbaṃ. after which he should observe [the relative positions] thus: “In this place, this is a creeper, this is the sign of foulness; this is the sign of foulness, this is a creeper.”