Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 6. Непривлекательное как предмет медитации >> Распухший труп как предмет медитации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Распухший труп как предмет медитации Далее >>
Закладка

107. Evaṃ gatena pana na tāva asubhanimittaṃ oloketabbaṃ. Disā vavatthapetabbā. Ekasmiṃ hi disābhāge ṭhitassa ārammaṇañca na vibhūtaṃ hutvā khāyati, cittañca na kammaniyaṃ hoti. Tasmā taṃ vajjetvā yattha ṭhitassa ārammaṇañca vibhūtaṃ hutvā khāyati, cittañca kammaniyaṃ hoti, tattha ṭhātabbaṃ. Paṭivātānuvātañca pahātabbaṃ. Paṭivāte ṭhitassa hi kuṇapagandhena ubbāḷhassa cittaṃ vidhāvati. Anuvāte ṭhitassa sace tattha adhivatthā amanussā honti, te kujjhitvā anatthaṃ karonti. Tasmā īsakaṃ ukkamma nātianuvāte ṭhātabbaṃ. Evaṃ tiṭṭhamānenāpi nātidūre nāccāsanne nānupādaṃ nānusīsaṃ ṭhātabbaṃ. Atidūre ṭhitassa hi ārammaṇaṃ avibhūtaṃ hoti. Accāsanne bhayamuppajjati. Anupādaṃ vā anusīsaṃ vā ṭhitassa sabbaṃ asubhaṃ samaṃ na paññāyati. Tasmā nātidūre nāccāsanne olokentassa phāsukaṭṭhāne sarīravemajjhabhāge ṭhātabbaṃ.

пали english - Nyanamoli thera Комментарии
107.Evaṃ gatena pana na tāva asubhanimittaṃ oloketabbaṃ. 26.When he has gone there in this way, he should not at once look at the sign of foulness;
Disā vavatthapetabbā. he should make sure of the direction.
Ekasmiṃ hi disābhāge ṭhitassa ārammaṇañca na vibhūtaṃ hutvā khāyati, cittañca na kammaniyaṃ hoti. For perhaps if he stands in a certain direction, the object does not appear clearly to him and his mind is not wieldy.
Tasmā taṃ vajjetvā yattha ṭhitassa ārammaṇañca vibhūtaṃ hutvā khāyati, cittañca kammaniyaṃ hoti, tattha ṭhātabbaṃ. So rather than there he should stand where the object appears clearly and his mind is wieldy.
Paṭivātānuvātañca pahātabbaṃ. And he should avoid standing to leeward or to windward of it.
Paṭivāte ṭhitassa hi kuṇapagandhena ubbāḷhassa cittaṃ vidhāvati. For if he stands to leeward he is bothered by the corpse smell and his mind strays;
Anuvāte ṭhitassa sace tattha adhivatthā amanussā honti, te kujjhitvā anatthaṃ karonti. and if he stands to windward and non-human beings are dwelling there, they may get annoyed and do him a mischief.
Tasmā īsakaṃ ukkamma nātianuvāte ṭhātabbaṃ. So he should move round a little and not stand too much to windward.
Evaṃ tiṭṭhamānenāpi nātidūre nāccāsanne nānupādaṃ nānusīsaṃ ṭhātabbaṃ. 27.Then he should stand not too far off or too near, or too much towards the feet or the head.
Atidūre ṭhitassa hi ārammaṇaṃ avibhūtaṃ hoti. For if he stands too far off, the object is not clear to him,
Accāsanne bhayamuppajjati. and if he stands too near, he may get frightened.
Anupādaṃ vā anusīsaṃ vā ṭhitassa sabbaṃ asubhaṃ samaṃ na paññāyati. If he stands too much towards the feet or the head, not all the foulness becomes manifest to him equally.
Tasmā nātidūre nāccāsanne olokentassa phāsukaṭṭhāne sarīravemajjhabhāge ṭhātabbaṃ. So he should stand not too far off or too near, opposite the middle of the body, in a place convenient for him to look at it.