Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Первый уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Первый уровень поглощённости Далее >>
Закладка

Ābhidhammikagodattatthero pana "purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo"ti (paṭṭhā. 1.1.12) imaṃ suttaṃ vatvā āsevanapaccayena pacchimo pacchimo dhammo balavā hoti, tasmā chaṭṭhepi sattamepi appanā hotīti āha, taṃ aṭṭhakathāsu "attano matimattaṃ therasseta"nti vatvā paṭikkhittaṃ. Catutthapañcamesuyeva pana appanā hoti. Parato javanaṃ patitaṃ nāma hoti, bhavaṅgassa āsannattāti vuttaṃ. Tameva vicāretvā vuttattā na sakkā paṭikkhipituṃ. Yathā hi puriso chinnapapātābhimukho dhāvanto ṭhātukāmopi pariyante pādaṃ katvā ṭhātuṃ na sakkoti papāte eva patati, evaṃ chaṭṭhe vā sattame vā appetuṃ na sakkoti, bhavaṅgassa āsannattā. Tasmā catutthapañcamesuyeva appanā hotīti veditabbā.

пали english - Nyanamoli thera Комментарии
Ābhidhammikagodattatthero pana "purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo"ti (paṭṭhā. 1.1.12) imaṃ suttaṃ vatvā āsevanapaccayena pacchimo pacchimo dhammo balavā hoti, tasmā chaṭṭhepi sattamepi appanā hotīti āha, taṃ aṭṭhakathāsu "attano matimattaṃ therasseta"nti vatvā paṭikkhittaṃ. 76.But the Abhidhamma scholar, the Elder Godatta, quoted this text: “Preceding profitable states are a condition, as repetition condition, for succeeding profitable states” (Paṭṭh I 5). Adding, “It is owing to the repetition condition that each succeeding state is strong, so there is absorption also in the sixth and seventh. ” 77.That is rejected by the commentaries with the remark that it is merely that elder’s opinion,
Catutthapañcamesuyeva pana appanā hoti. adding that, “It is only either in the fourth or the fifth21 that there is absorption. Comm. NT: 21. See Table V.
Все комментарии (1)
Parato javanaṃ patitaṃ nāma hoti, bhavaṅgassa āsannattāti vuttaṃ. Beyond that, impulsion lapses. It is said to do so because of nearness of the life-continuum.”
Tameva vicāretvā vuttattā na sakkā paṭikkhipituṃ. And that has been stated in this way after consideration, so it cannot be rejected.
Yathā hi puriso chinnapapātābhimukho dhāvanto ṭhātukāmopi pariyante pādaṃ katvā ṭhātuṃ na sakkoti papāte eva patati, evaṃ chaṭṭhe vā sattame vā appetuṃ na sakkoti, bhavaṅgassa āsannattā. For just as a man who is running towards a precipice and wants to stop cannot do so when he has his foot on the edge but falls over it, so there can be no fixing in absorption in the sixth or the seventh because of the nearness to the life-continuum.
Tasmā catutthapañcamesuyeva appanā hotīti veditabbā. That is why it should be understood that there is absorption only in the fourth or the fifth.