Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Четвёртый уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Четвёртый уровень поглощённости Далее >>
Закладка

Etthāha "athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā idha kasmā samāhaṭā"ti? Sukhaggahaṇatthaṃ. Yā hi ayaṃ adukkhamasukhanti ettha adukkhamasukhā vedanā vuttā, sā sukhumā duviññeyyā na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa sukhaggahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ "ayaṃ so gaṇhatha na"nti tampi gāhayati, evameva bhagavā sukhaggahaṇatthaṃ sabbā etā samāhari. Evañhi samāhaṭā etā dassetvā yaṃ neva sukhaṃ na dukkhaṃ na somanassaṃ na domanassaṃ, ayaṃ adukkhamasukhā vedanāti sakkā hoti esā gāhayituṃ.

пали english - Nyanamoli thera Комментарии
Etthāha "athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā idha kasmā samāhaṭā"ti? 190. Here it may be asked: Then if these kinds of feeling are abandoned in the access in this way, why are they brought in here?
Sukhaggahaṇatthaṃ. It is done so that they can be readily grasped.
Yā hi ayaṃ adukkhamasukhanti ettha adukkhamasukhā vedanā vuttā, sā sukhumā duviññeyyā na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa sukhaggahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ "ayaṃ so gaṇhatha na"nti tampi gāhayati, evameva bhagavā sukhaggahaṇatthaṃ sabbā etā samāhari. For the neither-painful-nor-pleasant feeling described here by the words “which has neither-pain-nor-pleasure” is subtle, hard to recognize and not readily grasped. So just as, when a cattle-herd50 wants to catch a refractory ox that cannot be caught at all by approaching it, he collects all the cattle into one pen [167] and lets them out one by one, and then [he says] “That is it; catch it,” and so it gets caught as well, so too the Blessed One has collected all these [five kinds of feeling] together so that they can be grasped readily; Comm. NT: 50. Gopa—“cowherd (or guardian)”: not in PED.
Все комментарии (1)
Evañhi samāhaṭā etā dassetvā yaṃ neva sukhaṃ na dukkhaṃ na somanassaṃ na domanassaṃ, ayaṃ adukkhamasukhā vedanāti sakkā hoti esā gāhayituṃ. for when they are shown collected together in this way, then what is not [bodily] pleasure (bliss) or [bodily] pain or [mental] joy or [mental] grief can still be grasped in this way: “This is neither-painful-nor-pleasant feeling. ”