Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Третий уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Третий уровень поглощённости Далее >>
Закладка

Kasmā pana taṃ te evaṃ pasaṃsantīti? Pasaṃsārahato. Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhiyati. Yathā ca pīti na uppajjati, evaṃ upaṭṭhitasatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva ca asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho hoti. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsāhetubhūte guṇe pakāsento "upekkhako satimā sukhavihārī"ti evaṃ pasaṃsantīti veditabbaṃ.

пали english - Nyanamoli thera Комментарии
Kasmā pana taṃ te evaṃ pasaṃsantīti? But why do they praise him thus?
Pasaṃsārahato. Because he is worthy of praise.
Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhiyati. 177. For this man is worthy of praise since he has equanimity towards the third jhāna though it possesses exceedingly sweet bliss and has reached the perfection of bliss, and he is not drawn towards it by a liking for the bliss,
Yathā ca pīti na uppajjati, evaṃ upaṭṭhitasatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva ca asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho hoti. and he is mindful with the mindfulness established in order to prevent the arising of happiness, and he feels with his mental body the undefiled bliss beloved of Noble Ones, cultivated by Noble Ones.
Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsāhetubhūte guṇe pakāsento "upekkhako satimā sukhavihārī"ti evaṃ pasaṃsantīti veditabbaṃ. Because he is worthy of praise in this way, it should be understood, Noble Ones praise him with the words, “He dwells in bliss who has equanimity and is mindful,” thus declaring the special qualities that are worthy of praise.