Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Третий уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Третий уровень поглощённости
Закладка

Tatiyanti gaṇanānupubbatā tatiyaṃ, idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Yaṃ pana vuttaṃ "ekaṅgavippahīnaṃ duvaṅgasamannāgata"nti, ettha pītiyā pahānavasena ekaṅgavippahīnatā veditabbā. Sā panesā dutiyajjhānassa vitakkavicārā viya appanākkhaṇeyeva pahīyati. Tena nassa sā pahānaṅganti vuccati. Sukhaṃ cittekaggatāti imesaṃ pana dvinnaṃ uppattivasena duvaṅgasamannāgatatā veditabbā. Tasmā yaṃ vibhaṅge "jhānanti upekkhā sati sampajaññaṃ sukhaṃ cittassekaggatā"ti (vibha. 591) vuttaṃ, taṃ saparikkhāraṃ jhānaṃ dassetuṃ pariyāyena vuttaṃ. Ṭhapetvā pana upekkhāsatisampajaññāni nippariyāyena upanijjhānalakkhaṇappattānaṃ aṅgānaṃ vasena duvaṅgikamevetaṃ hoti. Yathāha – "katamaṃ tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti, sukhaṃ cittassekaggatā"ti (dha. sa. 163; vibha. 624). Sesaṃ paṭhamajjhāne vuttanayameva.

пали english - Nyanamoli thera Комментарии
Tatiyanti gaṇanānupubbatā tatiyaṃ, idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Third: it is the third in the numerical series; and it is third because it is entered upon third.
Yaṃ pana vuttaṃ "ekaṅgavippahīnaṃ duvaṅgasamannāgata"nti, ettha pītiyā pahānavasena ekaṅgavippahīnatā veditabbā. 178. Then it was said, which abandons one factor, possesses two factors (§153): here the abandoning of the one factor should be understood as the abandoning of happiness.
Sā panesā dutiyajjhānassa vitakkavicārā viya appanākkhaṇeyeva pahīyati. But that is abandoned only at the moment of absorption, as applied thought and sustained thought are at that of the second jhāna;
Tena nassa sā pahānaṅganti vuccati. hence it is called its factor of abandoning.
Sukhaṃ cittekaggatāti imesaṃ pana dvinnaṃ uppattivasena duvaṅgasamannāgatatā veditabbā. 179. The possession of the two factors should be understood as the arising of the two, namely, bliss and unification.
Tasmā yaṃ vibhaṅge "jhānanti upekkhā sati sampajaññaṃ sukhaṃ cittassekaggatā"ti (vibha. 591) vuttaṃ, taṃ saparikkhāraṃ jhānaṃ dassetuṃ pariyāyena vuttaṃ. So when it is said in the Vibhaṅga, “‘Jhāna’: equanimity, mindfulness, full awareness, bliss, unification of mind” (Vibh 260), this is said figuratively in order to show that jhāna with its equipment.
Ṭhapetvā pana upekkhāsatisampajaññāni nippariyāyena upanijjhānalakkhaṇappattānaṃ aṅgānaṃ vasena duvaṅgikamevetaṃ hoti. But, excepting the equanimity and mindfulness and full awareness, this jhāna has literally only two factors qua factors that have attained to the characteristic of lighting (see §119),
Yathāha – "katamaṃ tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti, sukhaṃ cittassekaggatā"ti (dha. sa. 163; vibha. 624). according as it is said, “What is the jhāna of two factors on that occasion? It is bliss and unification of mind” (Vibh 264).
Sesaṃ paṭhamajjhāne vuttanayameva. The rest is as in the case of the first jhāna.