Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Третий уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Третий уровень поглощённости Далее >>
Закладка

86. Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, pasaṃsantīti adhippāyo. Kinti? Upekkhako satimā sukhavihārīti. Taṃ tatiyaṃ jhānaṃ upasampajja viharatīti evamettha yojanā veditabbā.

пали english - Nyanamoli thera Комментарии
86.Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, pasaṃsantīti adhippāyo. 176. Now, as to the clause, that … on account of which the Noble Ones announce: He dwells in bliss who has equanimity and is mindful: here it is the jhāna, on account of which as cause, on account of which as reason, the Noble Ones, that is to say, the Enlightened Ones, etc., “announce, teach, declare, establish, reveal, expound, explain, clarify” (Vibh 259) that person who possesses the third jhāna—they praise, is what is intended.
Kinti? Why?
Upekkhako satimā sukhavihārīti. Because “he dwells in bliss who has equanimity and is mindful.
Taṃ tatiyaṃ jhānaṃ upasampajja viharatīti evamettha yojanā veditabbā. He enters upon and dwells in that third jhāna” (taṃ … tatiyaṃ jhānaṃ upasampajja viharati) is how the construction should be understood here.