Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Третий уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Третий уровень поглощённости Далее >>
Закладка

Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi. Evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ. Yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭo, yassa phuṭattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya. Tasmā etamatthaṃ dassento sukhañca kāyena paṭisaṃvedetīti āha.

пали english - Nyanamoli thera Комментарии
Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi. 175. Now, as to the clause he feels bliss with his body: here, although in one actually possessed of the third jhāna there is no concern about feeling bliss,
Evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ. nevertheless he would feel the bliss associated with his mental body,
Yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭo, yassa phuṭattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya. and after emerging from the jhāna he would also feel bliss since his material body would have been affected by the exceedingly superior matter originated by that bliss associated with the mental body. 48 Comm. NT: 48. For consciousness-originated materiality see XX.30 ff.
Все комментарии (1)
Tasmā etamatthaṃ dassento sukhañca kāyena paṭisaṃvedetīti āha. It is in order to point to this meaning that the words “he feels bliss with his body” are said.