Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Второй уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Второй уровень поглощённости Далее >>
Закладка

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva "sampasādanaṃ cetaso ekodibhāvañcā"ti vuttanti. Vuccate, aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya "sampasādana"nti na vuttaṃ. Na suppasannattāyeva cettha samādhipi na suṭṭhu pākaṭo, tasmā "ekodibhāva"ntipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva ca samādhipi pākaṭo, tasmā idameva evaṃ vuttanti veditabbaṃ. Vibhaṅge pana "sampasādananti yā saddhā saddahanā okappanā abhippasādo. Cetaso ekodibhāvanti yā cittassa ṭhiti - pe - sammāsamādhī"ti ettakameva vuttaṃ. Evaṃ vuttena pana tena saddhiṃ ayamatthavaṇṇanā yathā na virujjhati, aññadatthu saṃsandati ceva sameti ca, evaṃ veditabbā.

пали english - Nyanamoli thera Комментарии
Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva "sampasādanaṃ cetaso ekodibhāvañcā"ti vuttanti. 144. It might be asked: But does not this faith exist in the first jhāna too, and also this concentration with the name of the “single [thing]?” Then why is only this second jhāna said to have confidence and singleness of mind?
Vuccate, aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya "sampasādana"nti na vuttaṃ. —It may be replied as follows: It is because that first jhāna [157] is not fully confident owing to the disturbance created by applied and sustained thought, like water ruffled by ripples and wavelets. That is why, although faith does exist in it, it is not called “confidence.”
Na suppasannattāyeva cettha samādhipi na suṭṭhu pākaṭo, tasmā "ekodibhāva"ntipi na vuttaṃ. And there too concentration is not fully evident because of the lack of full confidence. That is why it is not called “singleness” there.
Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva ca samādhipi pākaṭo, tasmā idameva evaṃ vuttanti veditabbaṃ. But in this second jhāna faith is strong, having got a footing in the absence of the impediments of applied and sustained thought; and concentration is also evident through having strong faith as its companion. That may be understood as the reason why only this jhāna is described in this way.
Vibhaṅge pana "sampasādananti yā saddhā saddahanā okappanā abhippasādo. 145. But that much is actually stated in the Vibhaṅga too with the words: “‘Confidence’ is faith, having faith, trust, full confidence.
Cetaso ekodibhāvanti yā cittassa ṭhiti - pe - sammāsamādhī"ti ettakameva vuttaṃ. ‘Singleness of mind’ is steadiness of consciousness … right concentration” (Vibh 258).
Evaṃ vuttena pana tena saddhiṃ ayamatthavaṇṇanā yathā na virujjhati, aññadatthu saṃsandati ceva sameti ca, evaṃ veditabbā. And this commentary on the meaning should not be so understood as to conflict with the meaning stated in that way, but on the contrary so as to agree and concur with it.