Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Принцип расширения представления
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Принцип расширения представления Далее >>
Закладка

Tasmiṃ pana nimitte pattapaṭhamajjhānena ādikammikena samāpajjanabahulena bhavitabbaṃ, na paccavekkhaṇabahulena. Paccavekkhaṇabahulassa hi jhānaṅgāni thūlāni dubbalāni hutvā upaṭṭhahanti. Athassa tāni evaṃ upaṭṭhitattā upari ussukkanāya paccayataṃ āpajjanti. So appaguṇe jhāne ussukkamāno pattapaṭhamajjhānā ca parihāyati, na ca sakkoti dutiyaṃ pāpuṇituṃ. Tenāha bhagavā –

пали english - Nyanamoli thera Комментарии
Tasmiṃ pana nimitte pattapaṭhamajjhānena ādikammikena samāpajjanabahulena bhavitabbaṃ, na paccavekkhaṇabahulena. When a beginner has reached the first jhāna in this sign, he should enter upon it often without reviewing it much.
Paccavekkhaṇabahulassa hi jhānaṅgāni thūlāni dubbalāni hutvā upaṭṭhahanti. For the first jhāna factors occur crudely and weakly in one who reviews it much.
Athassa tāni evaṃ upaṭṭhitattā upari ussukkanāya paccayataṃ āpajjanti. Then because of that they do not become conditions for higher endeavour.
So appaguṇe jhāne ussukkamāno pattapaṭhamajjhānā ca parihāyati, na ca sakkoti dutiyaṃ pāpuṇituṃ. While he is endeavouring for the unfamiliar [higher jhāna] he falls away from the first jhāna and fails to reach the second.
Tenāha bhagavā – 130. Hence the Blessed One said: