| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Yaṃ panetaṃ "kevalaṃ aṭṭhisaññāya, apharī pathaviṃ ima"nti (theragā. 18) vuttaṃ, taṃ lābhissa sato upaṭṭhānākāravasena vuttaṃ. Yatheva hi dhammāsokakāle karavīkasakuṇo samantā ādāsabhittīsu attano chāyaṃ disvā sabbadisāsu karavīkasaññī hutvā madhuraṃ giraṃ nicchāresi, evaṃ theropi aṭṭhikasaññāya lābhittā sabbadisāsu upaṭṭhitaṃ nimittaṃ passanto kevalāpi pathavī aṭṭhikabharitāti cintesīti. |
| пали | english - Nyanamoli thera | Комментарии |
| Yaṃ panetaṃ "kevalaṃ aṭṭhisaññāya, apharī pathaviṃ ima"nti (theragā. 18) vuttaṃ, taṃ lābhissa sato upaṭṭhānākāravasena vuttaṃ. | 111. But the words “I was intent upon this whole earth with the perception of a skeleton” (Th 18) are said of the manner of appearance to one who has acquired that perception. | |
| Yatheva hi dhammāsokakāle karavīkasakuṇo samantā ādāsabhittīsu attano chāyaṃ disvā sabbadisāsu karavīkasaññī hutvā madhuraṃ giraṃ nicchāresi, evaṃ theropi aṭṭhikasaññāya lābhittā sabbadisāsu upaṭṭhitaṃ nimittaṃ passanto kevalāpi pathavī aṭṭhikabharitāti cintesīti. | For just as in [the Emperor] Dhammāsoka’s time the Karavīka bird uttered a sweet song when it saw its own reflection in the looking glass walls all round and perceived Karavīkas in every direction,30 so the Elder [Siṅgāla Pitar] thought, when he saw the sign appearing in all directions through his acquisition of the perception of a skeleton, that the whole earth was covered with bones. |