Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 23. Польза от развития мудрости >> Вхождение в состояние прекращения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Вхождение в состояние прекращения Далее >>
Закладка

Yo pana evaṃ na karoti, satthā ca saṅghe sannipatite taṃ apassanto "asuko bhikkhu kuhi"nti "nirodhasamāpanno"ti vutte kañci bhikkhuṃ peseti "gaccha naṃ mama vacanena pakkosā"ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā "satthā āyasmantaṃ āmantetī"ti vuttamatteva vuṭṭhānaṃ hoti. Evaṃ garukaṃ hi satthupakkosanaṃ, tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.

пали english - Nyanamoli thera Комментарии
Yo pana evaṃ na karoti, satthā ca saṅghe sannipatite taṃ apassanto "asuko bhikkhu kuhi"nti "nirodhasamāpanno"ti vutte kañci bhikkhuṃ peseti "gaccha naṃ mama vacanena pakkosā"ti. 41.But if he does not do so, when the Community assembles, the Master, not seeing him, asks, “Where is the bhikkhu so and so?” They reply, “He has attained cessation.” Then he dispatches a bhikkhu, telling him, “Go and summon him in my name.”
Athassa tena bhikkhunā savanūpacāre ṭhatvā "satthā āyasmantaṃ āmantetī"ti vuttamatteva vuṭṭhānaṃ hoti. As soon as the bhikkhu stands within his hearing and merely says, “The Master calls the venerable one,” he emerges.
Evaṃ garukaṃ hi satthupakkosanaṃ, tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ. Such is the importance of the Master’s summons. So he should attain in such wise that, by adverting to it beforehand, he emerges himself.