Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 23. Польза от развития мудрости >> Вхождение в состояние прекращения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Вхождение в состояние прекращения Далее >>
Закладка

Anadhiṭṭhahato pana aggiādīhi vinassati mahānāgattherassa viya. Thero kira mātuupāsikāya gāmaṃ piṇḍāya pāvisi. Upāsikā yāguṃ datvā āsanasālāya nisīdāpesi. Thero nirodhaṃ samāpajjitvā nisīdi. Tasmiṃ nisinne āsanasālāya agginā gahitāya sesabhikkhū attano attano nisinnāsanaṃ gahetvā palāyiṃsu. Gāmavāsikā sannipatitvā theraṃ disvā "alasasamaṇo"ti āhaṃsu. Aggi tiṇaveṇukaṭṭhāni jhāpetvā theraṃ parikkhipitvā aṭṭhāsi. Manussā ghaṭehi udakaṃ āharitvā nibbāpetvā chārikaṃ apanetvā paribhaṇḍaṃ katvā pupphāni vikiritvā namassamānā aṭṭhaṃsu. Thero paricchinnakālavasena vuṭṭhāya te disvā "pākaṭomhi jāto"ti vehāsaṃ uppatitvā piyaṅgudīpaṃ agamāsi. Idaṃ nānābaddhaavikopanaṃ nāma.

пали english - Nyanamoli thera Комментарии
Anadhiṭṭhahato pana aggiādīhi vinassati mahānāgattherassa viya. 36.If he does not resolve in this way, they may be destroyed by fire, etc., as in the case of the Elder Mahā Nāga.
Thero kira mātuupāsikāya gāmaṃ piṇḍāya pāvisi. The elder, it seems, went for alms into the village where his mother, a lay follower, lived.
Upāsikā yāguṃ datvā āsanasālāya nisīdāpesi. She gave him rice gruel and seated him in the sitting hall.
Thero nirodhaṃ samāpajjitvā nisīdi. The elder sat down and attained cessation.
Tasmiṃ nisinne āsanasālāya agginā gahitāya sesabhikkhū attano attano nisinnāsanaṃ gahetvā palāyiṃsu. While he was sitting there the hall caught fire. The other bhikkhus each picked up their seats and fled.
Gāmavāsikā sannipatitvā theraṃ disvā "alasasamaṇo"ti āhaṃsu. The villagers gathered together, and seeing the elder, they said, “What a lazy monk! What a lazy monk!”
Aggi tiṇaveṇukaṭṭhāni jhāpetvā theraṃ parikkhipitvā aṭṭhāsi. The fire burned the grass thatch, the bamboos, and timbers, and it encircled the elder.
Manussā ghaṭehi udakaṃ āharitvā nibbāpetvā chārikaṃ apanetvā paribhaṇḍaṃ katvā pupphāni vikiritvā namassamānā aṭṭhaṃsu. People brought water and put it out. They removed the ashes, did repairs,15 scattered flowers, and then stood respectfully waiting. Comm. NT: 15. Paribhaṇḍa—“repair work”: this meaning is not given in PED; cf. M-a IV 157 (patching of old robes), and M-a I 291.
Все комментарии (1)
Thero paricchinnakālavasena vuṭṭhāya te disvā "pākaṭomhi jāto"ti vehāsaṃ uppatitvā piyaṅgudīpaṃ agamāsi. The elder emerged at the time he had determined. Seeing them, he said, “I am discovered! ,” and he rose up into the air and went to Piyaṅgu Island.
Idaṃ nānābaddhaavikopanaṃ nāma. This is “non-damage to others’ property.”